SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUBCRIPTS. 8153 प्रणम्य धाचं निःशेषपदार्थद्योतदीपिका । वृहत्क(थायाः सारस्य सङ्घहं) रचयाम्यहम् ॥ भाधमत्र कथापीठं कथामुखमतः परम् । ततो लावनको नाम तृतीयो लम्बको भवेत् ॥ नरवाहनदत्तस्य जननं च ततः परम् ।। स्याचतुर्दारिका चाथ ततो मदनमञ्चुका ॥ ततो रत्नप्रभा नाम लम्बकः सप्तमो भवेत् । सूर्यप्रभाभिधानश्च लम्बकः स्यादथाष्टमः ॥ अलङ्कारवती चाथ ततः शक्तियशो भवेत् । वेलालम्बकसंज्ञश्च भवेदेकादशस्ततः ॥ शशाचत्यपि ततस्ततश्च मदिरावती । महाभिषेकानुगतस्ततः स्यात्पश्चलम्बकः ॥ ततः सुरतमचर्यप्यथ पद्मावती भवेत् । ततो विषमशीलाख्यो लम्बकोऽष्टादशो भवेत् ॥ यथामूलं तथैवैतन्न मनागप्यतिक्रमः । ग्रन्थविस्तरसङ्केपमात्रभाषा च विद्यते ॥ औचित्यान्वयरक्षा च यथाशक्तया विधीयते । कथारसाविघातेन काव्यांशस्य च योजना ॥ वैदग्ध्यख्यातिलोभाय मम नैवायमुद्यमः । किन्तु नानाकथाजालस्मृतिसौकर्यसिद्धये ॥ अस्ति किन्नरगन्धर्वविद्याधरनिषेवितः । चक्रवर्ती गिरीन्द्राणां हिमवानिति विश्रुतः ॥ माहात्म्यमियती भूमिमारूढं यस्य भूभृताम् । यद्भवानी सुताभावं त्रिजगज्जननी गता || उत्तरं तस्य शिखरं कैलासाख्यो महागिरिः । चराचरगुरुत्तत्र निवसत्यम्बिकासखः । गणैर्विद्याधरैस्सिद्धैः सेव्यमानो महेश्वरः ।। तं कदाचित्समुत्पन्नविनम्भा रहसि प्रिया । स्तुतिभिस्तोषयामास भवानी पतिमीश्वरम् ॥ तस्याः स्तुतिवचोहृष्टस्तामङ्कमधिरोप्य सः । 612-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy