SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8542 A DESCRIPTIVE CATALOGUE OF श्रीरामविदुषस्तस्य येन पुत्रेण पुत्रिणी । सुव्रता वेङ्कटाम्बाभूद्देवकी शौरिणा यथा ॥ यस्य सन्दर्शनान्मूकः प्रव्रजेद्वावदूकताम् । शेषाद्रिगुरुणा तेन प्राप्तविद्यो बभूव यः ।। End: स किल कविः-- श्रीरामसूरितनया(यो) विनयाभिराम(:) श्रीकण्ठदेवचरणाम्बुजसक्तचित्तः । शृङ्गारवीररसमन्दिरमीश्वराख्य(:) शृङ्गारराजतिलकं स बभाण भाणम् ।। तथापीदमस्तु (भरतवाक्यम् ) श्री(शा)पाङ्गविलोकनात्कशलिनः सर्वे महान्ता जना भूयासुर्नरनायकाश्च धरणी रक्षन्तु धर्मे रताः । भाणोऽपीश्वरनिर्मितो विजयतां शृङ्गारसाराकरः चन्द्रः पञ्चशरासनश्च कलटा जारो रमन्तां चिरम् ॥ Colophon: श्रीमतः प्रथमात्रेयगोत्रप्रजातस्य वन्दवाशिकुल(तिल)कस्य श्रीरामसंज्ञस्य विद्वन्मणेर्नन्दनेन वेङ्कटाम्बागर्भसम्भवेन अविनाशीश्वराख्येन कविना विरचितः शृङ्गारराजतिलको नाम भाणः समाप्तो भूयात् ॥ अस्य ग्रन्थस्य ग्रन्थसङ्ख्या पञ्चाशदधिकचतुश्शतम् ॥ ___No. 12709. शृङ्गारसर्वस्वभाणः. ŠĶNGĀRASARVASVABHĀŅAH. Pages, 54. Lines, 5 on a page. Begins on fol. 75a of the MS. described under No. 12308. Complete. A Bbåņa dealing with the love between Lilāvatī and Lilavatarsa : by Svāmi Sästrin, brother of Subrahmanyasudhi and son of Anantanārāyaṇa Šāstrin. The drama was intended to be staged on the occasion of the vernal festival of Mätpbhūtāśvara, i.e.. Tāyumānavar, a form of Śiva, worsbipped in Trichinopoly. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy