SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. A Bhana by Avinasisvara, son of Vandavasi Rama of Ātrēyagōtra and Venkatamba. The author is said to have been well-versed in Suryasiddhanta. He is said to have been the grandson of İsvara and the disciple of Sēṣādriguru. The drama was intended to be staged on the occasion of the vernal festival of God Varadaraja of Varadarajapura on the banks of the Kāvēri, near Srirangapatam, which festival after having been stopped for some time was again celebrated by Srinivasaprabhu at the instance of amaraja, son of Krsparaja, King of Mysore. Beginning : कल्याणानि करोतु नः करिमुखः शुण्डास्खलत्स्फूत्क्रियानिष्टचतोत्पतदब्जबन्धुनिकरानालोक्य लोलेक्षणः । मुक्ताजालधियोत्तरीयचलनस्रस्ते भकुम्भोज्वलदृश्यादृश्यकुचं समागतवतीः स्वर्वारकान्ता हसन् ॥ · कृष्णरायनृपोदर [व]सुधाब्धिसुधाकरस्य सकलाधिकारधुरन्धरेण कवेरतनयातटे स्फुरति नागगन्धर्वराडुसुग्रहविराजितं सघनवाहनं शोभनम् । बुधाभिमृ(वृ)तमप्सरोगणलसत्सुधर्माश्रितं पुरन्दरपुरोपमं वरदराजसंज्ञं पुरम् ॥ राजश्रीचामराजराजन्यस्याज्ञया Acharya Shri Kailassagarsuri Gyanmandir * */ * मधुमथनकोरः प्रदेशेनेव श्रीनिवासेन तेनैव नाम्ना प्रख्यातेन प्रभुणा * * * चिरकालपरिहृतमहोत्सवस्य पूजितराजीवजातादिराजराजस्य करिवरदराजस्य स्वामिनः पुनराबोध्यते नूतनवसन्तोत्सवः । * (स्मृतिमभिनीय, सशिरश्श्लाघम् ) 8541 पुरा खलु निरन्तरशङ्करचरणारविन्दध्यानशुद्धान्तरङ्गः, सूर्यसिद्धान्तादिसमस्तशास्त्रप्रवीणः, प्रथमात्रेयगोत्रप्रजातः, वन्दवाशिकुलकलशजलनिधिकलानिधिः, कुमार इवेश्वरनन्दनः, * * ** दाशरथिरिव श्रीरामाभिधानः कश्चन विद्वानाविरभूत् । अपि च-यमेवं खलु वर्णयन्ति लोकाः दयानिवासः सुकृतस्य धामा प्रभाकरो दुर्जनकैरवाणाम् । विद्यानिषद्या गुणरत्नपेटी साहित्य योषित्कुचकुम्भहारः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy