SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8537 सू-तस्य कवेः प्रबन्धाः-- परदेवतामुरवारविन्दशतकपदादिकिरीटान्त. वर्णनलक्ष्मीप्रसादमालाकर्णामृतशिवप्रार्थनावैखरीज्ञानप्रदीपकलिकानीलायताक्षीशतकनीलकण्ठकण्ठकान्तिशतकचन्द्र(क)लाम्बाचरणस्तुतिरूपाः परमेश्वरप्रसादपरिपाकाः ककुभान्तराणि सुरभिलयन्ति । पा-कृतकृत्यः खलु कविः । सू--तदमुना कृतं शृङ्गार पावनं नाम भाणरूपकं प्रयुञ्जानाः सामाजिकमनांसि रञ्जयामः । End: तथापीदमस्तु (भरतवाक्यम् ) तुल्यप्रेमभरं समस्तमपि च द्वन्द्वं विधत्तां विधिस्तत्र श्रीश्च सरस्वती च ललतां निर्मत्सरं सङ्गते । तस्य स्यान्न कदापि हन्त विरहः कल्पायुतैकक्षणः कामश्चापि न चापकोटिघटितां विलंसयेज्यां पुनः ।। इतरैः किम्, , भूपाः पान्तु महीमहीनविभवाः काले च वर्षेदृषा वर्णाः स्युः सकलाः स्वधर्मनिरता दीर्घायुषः श्रीजुषः । वस्तुन्यस्तु कवरमुष्य च मतिर्ज्ञानात्मनि श्रीपदे भाणोऽयं प्रथतामयं च कृतवीकामामृतानन्दनः ॥ इति निष्क्रान्ताः सर्वे ॥ Colophon : इति शृङ्गारपावनभाणः सम्पूर्णः ॥ No. 12704. शृङ्गारभूषणभाणः. ŚRNGĀRABHÚŞANABHĀŅAÐ. Substance, paper. Size, 61 x 3inches. Pages, 33. Lines, 14 on a page. Character, Grantha. Condition, slightly injured. Appearance, new. Begins on fol. 41a. The other works herein are Sabdamanjari (printed) la, Isavagyopanisad with Telugu Tika. (printed) 61u. Complete. A Bbāņa by Vămanabhattabāņa of Śrīvatsagotra. It was intended to be staged on the occasion of the festival of God Viropākșa celebrated in the month of Caitra. 636-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy