SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8536 A DESCRIPTIVE CATALOGUE OF The author is Vaidyanatha, whose genealogy is thus given : Karunākara Srngäranătha Kroņakavi Vaidyanātha The author's other productions are all mentioned in the begiuning of the work and in the extract given below. Beginning : कण्ठोदश्चत्कपोतध्वनिकृतभगवत्कर्णपीयूषवर्षा हर्षासारप्रबुद्धप्रथमरसलताकोरकद्रोमहर्षा । रिङद्वक्षोजशैला कलकलरशनानादकामाट्टहासा राधापुम्भावकेली कलयतु सुभगम्भावुकं भावुकं वः ॥ सू - अत्र किल पुरे श्रीमतः सौन्दर्यविटङ्कनामधेयस्य त्यागराजस्य निरुपाधिकृपासनाथस्य विश्वनाथस्य वसन्तयात्रायां समवेतान् कविरत्र कः। विख्यातः करुणाकरो जनयिता यस्यास यस्याननं वाल्मीकेः परमाससाद वचसां देवी निरालम्बना । तस्माहत्सकुलोद्भवाद् बुधमणिः शृङ्गारनाथाभिधा जातोऽसौ कलशाम्बुधेरिव कलानाथः सनाथः श्रिया ।। कञ्च यस्मै स्वप्नगता समर्पितवती वक्राब्जपेटीगतां वीटी स्वामनुकम्पयाद्भुतरसामम्बाखिलाण्डेश्वरी । सोऽयं सायमुदारनीरजलजामोदापदानाक्षमक्षेमाणां वचसां विलाससदनं जागर्ति कृष्णः कविः ।। सू-धिमौर्व्यम् । तमपि न जानासि । शिष्या यस्य जयन्ति शिक्षितगिरः सर्वेऽपि खर्वेतरोपन्यासाः प्रतिवादिगर्वपटलीनिवीपणोत्साहिनः । वक्रं यस्य विशेषतो विलसितं पार्दाकवोक्तिस्रजा जातः कस्य न गोचरः श्रवणयोः श्रीवैद्यनाथः सुधीः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy