SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8535 कस्तूरीतिलकश्रियं गलतले मुक्तासरस्य श्रियं । कण्ठे वल्लवशेखरस्य सुषुमा गात्रे च रक्तागरोः ।। (नान्द्यन्ते) सूत्रधारः-(समन्तादवलोक्य) पुण्यकोटिनामाजितविमानवरमलङ्कणिस्य श्रीहस्तिशैलाधिपतेर्देवराजस्य भगवतो निखिलभुवनप्रथितविभववैशाखमहोत्सवारम्भसम्भ्रमसौन्दर्यसन्दर्शनसमभिलाषस - मागतैः । अद्य ग्बलु विचित्रतरः विविधरसभरभरितः कश्चिदपूर्वरूपकप्रबन्धः प्रयोजयिष्यते । सोऽयं चारुसुधारसप्रतिमवागासारपूर्णः कविः भाणः सद्गुणलालनीय (ललितः) शृङ्गारसम्परितः । सेयं सारविदां व्रजेन महतामध्यासिता रङ्गभूः सर्व नः सदनुग्रहेण महता संजातमद्यान्वितम् ॥ End: (तथापीदमस्तु भरतवाक्यम्) श्चारुलीलाम् । करिशिखरिनिवासी कामुकः कोऽपि लक्ष्म्याः कलयतु कुसुमेषोः कल्पयं मुदमधिकमुदारैरिन्दिराचारुवक्षोरुहयुगतटसीमासङ्गिभिर्वीक्षणैः ।। Colophon: श्रीविञ्जिमूरकुलरत्नविशेषकेण कल्लोलमालितनयाकरुणास्पदेन । श्रीराघवार्यसुधिया परिनिर्मितोऽयं भागश्चिरं कलयतात्कुतुकं बुधानाम् ।। No. 12703. शृङ्गारपावनभाणः. ŚRNGĀRAPĀVANABHĀŅAH. Nabstance, paper. Size, 74 X 3X inches. Pages, 188. Lines, 10 on a page. Character, Grantha. Condition, good. Appearance, new. A Bhäna describing the love and marriage between Radbā and Lord Kļšņa. It was intended to be staged on the occasion of the vernal festival of Tyägarāja, a form of Siva, worshipped in Tiruvālār. 636 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy