SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8634 A DRSCRIPTIVE CATALOGUE OF महामृतपुरीपुरातनानेकपुण्यफलपरिणामायितस्य भगवतोऽनन्तचिन्तामणरनन्तसरस्तरङ्गसन्तानतालवृन्तापनीयमानकोकनदवासिनीकुचकलशपत्राङ्कुरकरणजनितधर्माम्मसोऽशेषलोकशरण्यस्यादिकेशवस्य कृति(का)महोत्सवविलोकनकुतूहलागतैः सकलविद्याविलाससङ्केतभूमिभिः सकलजनहृदयङ्गमैः सामाजिकैः श्रीनिवासकविवरनिरुपमसारस्वतसमुल्लासमखिलजनहृदयानन्दनं शारदानन्दनं नाम भाणमभिनेतुम् । सेयं भूतपुरी पुरन्दरपुरीसम्मानितावासभूः सेयं साघुसुधांशुदीप्तिविशदालोका शरत्पूर्णिमा । दिष्टयारम्भमहोत्सवोऽयमधुना दृष्टाश्चकोरीदृशः सन्त्वेते भगवान् प्रसन्नहदयो भावोऽपि जातो मयि ।। तथापीदमस्तु (भरतवाक्यम्) काले वर्षतु वासवो वसुमती भूयाद्यथार्थाह्वया कामः काक्षितकल्पनाभिमुखतां यूना समालम्बताम् । काल्योन्मेषिसरोरुहान्तरनवोदशन्मधूलीभरप्रेयस्यः सरसा भवन्तु जगतां तुष्य कवीनां गिरः ॥ इति ॥ (एवमस्त्विति निष्क्रान्ताः सर्वे) Colophon: इति श्रीमत्कुशिककलतिलक श्रीवरदाचार्यचरणनलिनयुगलपरिचर्यासमधिगतसकलकला(कला)पश्य तदनन्यदैवतस्य श्रीनिवासस्य कृतिषु शारदानन्दनं नाम भाणः सम्पूर्णः ॥ End: ___No. 12702. शृङ्गारदीपकभाणः. SRNGĂRADĪPAKABHĀŅAŲ. Pages, 79. Lines, 8 on a page. Begins on fol. 20a of the MS. described under No. 126513. Two leaves are lost; otherwise complete. A drama of the Bhāņa king in which the chief character is Anangabēkbara : by Viñjimūra Rāghavācārya. It was intended to be staged on the occasion of the vernal festival of Go! Varadaraja celebrated at Conjeeveram. Beginning : कल्याणं कलयन्तु लोकजननीस्नेहाईसंवीक्षणान्यातन्वन्ति निजप्रियस्य . . . गात्रेषु यान्यानने । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy