SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8538 A DESORIPTIVE CATALOGUE OF Beginning: मैत्री येन मनोभवो विरचयन्विश्वं जयत्यञ्जसा येनोद्दीपनकारिणा विजयते शृङ्गारनामा रसः । रम्या यत्किरणाचकोरपरिषत्सौहित्यनाडिन्धमाः सोऽयं वः सुखमातनोतु जगतामानन्दनश्चन्द्रमाः ॥ हेमगिरिकूटवीलाकरहेमकूटशृङ्गविहितमङ्गलायतनस्य कामागमगन्धिवामभागस्य शेखरीभूतशीतभानुकमलस्य भगवतो विरूपाक्षस्य चैत्रयात्रामहोत्सवे । रतितन्त्रदेशिकानां रतिपतिनिगमान्तवावदूकानाम् । वैदग्ध्यभूषणानामेषां परिषत्समागता विदुषाम् ॥ सू-(स्मरणमभिनीय) । सौभाग्यस्य निधिः श्रुतस्य वसतिर्विद्यावधूनां वरो लक्ष्म्याः केलिगृहं प्रसूतिभवनं शीलम्य कीर्तेः पदम् । निस्सामान्यविकासया कवितया जागर्ति वात्स्यान्वयः श्रीमान् वामनभट्टबाणसुकविः साहित्यचूडामणिः ॥ तेन कविना प्रणीतं शृङ्गारभूषणं नाम भाणं प्रयुञ्जानैरस्माभिर्नियतमावर्जितैव सभा । End : तथापीदमस्तु (भरतवाक्यम्) वेधोविष्णुमहेश्वरप्रभृतिभिः सम्भाविता निर्जरैराज्ञा शम्बरशासनस्य महती लोकत्रये दीव्यतु । सत्वन्येषु रसेषु चास्तु विजयी शृङ्गार एको रसः सन्नाहिस्तनमण्डलं मुगदृशां तारुण्यमुज्जृम्भताम् ॥ Colophon: इति कविकुलतिलकवामनकविविरचितं शृङ्गारभूषणाभिधानं भाणं सम्पूर्णम् ।। No. 12705. शृङ्गारभषणभाणः. ŠĶNGĀRABHUŞAŅABHĀŅAĦ. Pages, 23. Lines, 7 on a page. Begins on fol. 27a of the MS described under No. 3715. Complete. Same work as the above. The sçribe is probably a native of Mahādēvagrāma, For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy