SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8524 A DESCRIPTIVE CATALOGUE OF Same work as the above. Restored from the MS. described under the previous number. No. 12685. वृषभानुजानाटिका. VRSABHĀNOJĀNĀTIKĀ, . Substance, paper. Size, 10 X 45 inches. Pages, i46. Lines, 6 on a page. Character, Devanagari. Condition, good. Appearance, new. Breaks off towards the close of the fourth act. A Naţikā by Madhurādāsa of Kāyastha family. The author is said to have been born at Suvarnasokhara, a town in the country between the Ganges and the Jumna. It deals with the marriage of Rādhā, daughter of Vrşa bhanu, with Lord Krona as narrated in Kronajanmakhanda forming part of the Brahmakaivartapuräna. It is said to have been enacted on the occasion of the festival of Rädbäkrsna celebrated in the pleasure garden of Brindāvan. Beginnit कपोले पत्राली पलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिमधुरिपुः । अभूक्रेन्दौ यन्निहितनयनः कम्पितभुजस्तदेतत्सामथ्र्य तदभिनवरूपस्य जयति || नान्द्यन्ते सूत्रधारः--अलमतिव्याहृतेन । अद्य खलु बल्लवविलासिनीभिर्विनिद्रारविन्दवदनाभिः पद्मिनीभिरिव विलोभ्यमानमानसहंसस्य श्रीमदृषभानुनन्दिनीपादपद्मरजोरञ्जितोपान्तेन मायूरमुकुटेनालङ्कृतमौलेरुन्मदकलहंसकामिनीकुलकोलाहलेन पुलिनवलयेन मुखरमेखलया परिगतनितम्बबिम्बेनेव विराजितायास्तपनतनयाया वेलावनान्तलतामण्डपेषु समारब्धकन्दर्पकलिकलाकलापस्य यशोदानन्दयोनयनानन्दजननस्य त्रिभुवनविलोभनीयाभिनवकिशोरवयसः श्रीराधामोहनस्य बृन्दारण्यान्तर्गतानां विहारवनस्थलीनामवलोकनसुखमनुभवितुमनेकदेशान्तरादुपस्थितेन साधुजनबृन्देन समाहूय सादरमभिहितोऽस्मि । यथा "अस्मप्रियसुहृदातिप्रबलया भगवद्भक्त्या कायस्थकुलावतंसतामुपगतेन जह्वकन्यकाकालिन्दीतीरावलममध्यदेशशिरश्शेखरीभूते सुवर्णशेखरनाम्नि नगरे समवाप्तपरार्थ्यजन्मना श्रीमधुरादासेन या विरचिता विदग्धजनहृदयकुमुदानन्दैककौमुदी दृषभानुजा नामापूर्वनाटिका सा भवताभिनेतव्या" । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy