SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अस्ति हि -- www.kobatirth.org THE SANSKRIT MANUSCRIPTS. तस्यात्मजस्ततो लब्धवेदान्तः कविशेखरः । रामानुजार्यस्य कृपापात्रं तन्नामभूषितः ॥ तथापीदमस्तु ( भरतवाक्यम् ) सन्तः सन्तुष्टहृदयाः सन्ततं सन्तु निर्भयाः । वर्धां वैष्णवो धर्मों यः सर्वाभीष्टकल्पकः ॥ किं च Acharya Shri Kailassagarsuri Gyanmandir सू – (समन्तादवलोक्य सहर्षम् ) सुरभिरयमिदानीमुल्लसद्भिः प्रसूनैः सुरभयति निकामं मेखलामम्बुराशेः । नृपतिरिव विवेको विश्वविख्यात भूमा प्रतिहतरिपुवर्गः स्वैरुदारैर्यशोभिः || कृतमिदं तेन नः केनापि सुकृतेन नाटकरलम् । End : सन्तः सन्तोषयन्तो मुररिपुमनघं सन्तु सन्तुष्टचित्ताः श्रीरङ्गाद्येषु धामस्वनुभ(ब) तु परां सम्पदं श्रीसहायः । रुन्धन्दोषानशेषान्कलिबलकुलितान्नन्दयन्विष्णुभक्तान् श्रीमान् श्रीभूतपुर्यां विहरतु सततं देशिकेन्द्रो यतीन्द्रः ॥ अपि च--- 8523 लीलामृगेन्द्राङ्कविहारिणी सा शीलानुकम्पादिगुणौघहया | तृष्णाधिकं काङ्क्षितमब्धिकन्या पुष्णातु वः सन्ततमाश्रितानाम् ॥ [इति हर्षे नाटयन्तो निष्क्रान्ताः सर्वे ] इति विवेकविजये दशमोऽङ्कः ॥ Colophon : इति हरितकुलतिलक श्रीरामानुजगुरुप्रसादसमधिगतसकलागमान्तसारस्य निगमान्तगुरुचरणकमलचञ्चरीकस्य श्रीमद्रामानुजकवेः कृतिषु विवेकविजयाभिघानं नाटकरत्नं सम्पूर्णम् ॥ For Private and Personal Use Only No. 12684, विवेकविजयः. VIVEKAVIJAYAH. Substance, paper. Size, 8 x 6 inches. Pages, 340. Lines, 10 on a page. Character, Devanāgari. Condition, good. Appearance, old. Complete.
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy