SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8525 प्रयोगबन्धः सरसः कवीनां दृष्टो भवद्भिर्बहुशः सुकान्तः । गुणेन शून्योऽपि मम प्रबन्धः कृष्णप्रसङ्गादवलोकनीयः ॥ Colophon: इति श्रीमधुरादासेन विरचितायां श्रीवृषभानुजानामनाटिकायां प्रथमोऽङ्कः ॥ End: अपि च-- स्थाने मानत्वमेतस्य श्रुतेर्निपतितं यतः । पुनस्तत्पदमारोढुं स्वाङ्गं शोषयतीव तत् ॥ इति निष्क्रान्ताः सर्वे ॥ Colophon: इति श्रीमधुरादासेन विरचितायां श्रीवृषभानुजानामनाटिकायां तृतीयोऽङ्कः ॥ (ततः प्रविशति वृषभी चम्पकलता च) चम्प- (स्वगतम् ) अविकहि भविस्सदि मे पिअसही तमालिआ । (इति कृष्णं सप्रणयं पश्यति) कृष्णः-(प्रसादाभिमुखीं तामवधार्य, सप्रश्रयं तां मालां तत्कण्ठदेशे समर्म्य, शारदेन्दुप्रसन्नं तन्मुखं विलोकयन् ) प्रिये! सर्वथा तवामुना रूप. No. 12686. वेङ्कटेशप्रहसनम्. VENKATĖŚAPRAHASANAM. Pages, 56. Lines, 15 on a page. Begins on fol. 2146 of the MS. described under No. 12430. Complete. Same work as that described under R. No. 821(9) of the Triennial Catalogue, Vol. II, Part I-A. By Vsikatésa. Copied by Varanasi Ramasvāmi on 1st August 1831. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy