SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8521 चतुरुदधिपरिमुद्रितसकलराज्यतन्त्रस्य शरभमहाराजमन्त्रिशिखामणेरस्य जनकसनकसनन्दनप्रमुखाभिनन्दनतदी ( वती )दृशमहाप्रबन्धनिबन्धनपटिमधौरन्धरीय मिति महदाश्चर्यम् । End: तथापीदमस्तु अस्तु स्वस्ति जगत्रयाय जगतीं रक्षन्तु भूमीभुजो धर्मेनैव पथा भवन्तु सुखिनः सर्वेऽपि गोब्राह्मणाः । पर्जन्यान्नमखक्रमेण जगतश्चक्रं तदावर्तता विद्वांसो विजयीभवन्तु भगवद्भक्तया त्रयी वर्धताम् ।। इति निष्क्रान्ताः सर्वे ॥ Colophon: सप्तमोऽङ्कः ॥ No. 12683. विवेकविजयः VIVEKAVIJAYAH. Substance, palm-leaf. Size, 160 x 10 inches. Pages, 128. Lines, 7 on a page. Oharacter, Grantha. Condition, fair. Appearance, old. Complete in ten acts. Another allegorical drama in which wisdom is represented as having subdued the lower desires and passions : by Ramānojakavi of Hāritagõtra who salutes both Vēdāntudēsika and Rāmānuja. The author was the son of Pūrņaguru and grandson of Rāmānujaguru who was born in the same family as that of Rāmánuja. The author's paternal uncle's name is given as Samara pungava. Beginning: जयति जगतां निदानं किमपि महः कमलवासिनीमहितम् । नमतां चिन्तारत्नं निगमानां मौलिरत्नमपि । (नान्द्यन्ते) सूत्रधारः-आदिष्टोऽस्मि भगवतः प्रणतार्तिहरस्य निखिलजननयनहृदयानन्दनाडिन्धममाधवोत्सवदिदृक्षया जलधिकाञ्चीमण्डलमण्डनं काञ्चीनगरं परिष्कुर्वद्भिः अत्रभवद्भिरार्यमित्रैः । संसारसागरनिममसमस्तजन्तुसन्तारणाय धरणौ विहितावतार रामानुजो मुनिरवेलदयापयोधि(:) श्रीमानुदञ्चयतु नः सततं शुभानि॥ 695-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy