________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8520
A DESCRIPTIVE CATALOGUE OF
(नान्यन्ते) सूत्रधारः-(नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् । (प्रविश्य) पारिपार्श्वकः-भाव एषोऽस्मि ।
सू-अत्र तञ्जानगरे देशान्तरादागताः पौरजानपदा जना भगवत्यास्तावदानन्दवल्लयम्बाया महोत्सवदिदृक्षया सङ्घीभूताः ।
सु-नन्वस्ति मम वशे सकलशमधनजनहृदयानन्दसमुदाटकं विद्यापरिणयं नाम नाटकम् ।
पारिपार्श्वकः-कस्तस्य प्रबन्धस्य कविः । स-विद्वत्कल्पतरुरानन्दरायमखी । य एषः
गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः ।
दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ।। यस्य किल--
आनन्दरायमखिनो वाल्मीकरिव योगिनः ।
इतरापेक्षणात् सारस्वतस्सारस्वतोदयः ॥ अपि च
नानापूर्वमहाक्रतुप्रणयनरध्यात्मसम्मशनैः कर्मब्रह्मपथप्रचारसविता षड्दर्शिनीवल्लभः । तातो यस्य किलैकराजवसुधाधौरन्धरीगीष्पतिः
क्षोणीपालकिरीटलालितपदः ख्यातो नृसिंहाध्वरी ॥ भपि च
यस्य तातानुजा . . . . यशःपावितदिङ्मुखः । त्रिवर्गफलसम्पन्नस्त्र्यम्बकामात्यदीक्षितः ॥ यः खातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रुतः येनाकारि . . . . दक्षिणमखो यः सद्भिराश्रीयते । सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभोः यत्तातस्य नृसिंहरायमखि(ना तु)ल्यप्रभावोऽनुजः ।
For Private and Personal Use Only