SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8519 व्यत्वान्नान्दीमेव तावन्मुखे योजयति--कुलगुरुरित्यादिना पद्येन । अनङ्गो जयतीत्यन्वयः । जय उत्कर्षप्राप्तिः । End: (म्) विदू-तुरिदं विसज्जीअदु । अण्णहा पारावदसउणव पञ्जरणिरुद्धा चिट्ठिस्सामो (इति यथायथं परिक्रम्य निष्क्रान्तास्सवे) ॥ Colophon : इति राजशेखरकविकृतायां विडसालभञ्चिकाख्यायां नाटिकायां तृतीयः अङ्कः समाप्तः ॥ (व्या)--त्वरितं विसृज्यतामन्यथा पारावतशकुनय इव पञ्जरनिरुहाः स्थास्यामः । परस्परविरहः सुदुस्सह इति प्रसिद्धिः ॥ अन्योन्यसङ्गमाविष्टभावयोरादिदेवयोः । उद्गमितरसग्रन्थिस्सन्धिरस्तु ममात्मनि" ॥ Colophon: इति विद्धसालभञ्जिकाव्याख्यायां मार्गदर्शिन्यां तृतीयाङ्कः समाप्तः ।। No. 12682. विद्यापरिणयम्. VIDYAPARINA YAM. Substance, palm-leaf. Size, 17xn inches. Pages, 100. Lines, 8 on a page. Character, Grantha. Condition, fair. Appearance, old. Complete. An allegorical drama like the Prabodhacandrõdaya, the plot of which is the marriage between the Jīvātman or the individual soul and Vidyă, or spiritual wisdom. The drama is said to have been enacted on the Occasion of the festival of the Goddess Anandavalli worshipped in Tanjore. The author is Anandarāyamakbin, son of Nysimhādhvarin who had a brother named Tryambakarājayajvan. The work has been printed in the Kavyamāla series. Beginning: सत्यज्ञानसुखाद्वयोऽपि बहुधा रूपाणि बिच्चिरादप्रज्ञेयविलासवैभवनिजाविद्याविधेयीकृतः । . . . . . न्दान् विषयोदिताननुभवन् भूयः स्वया विषया संश्लिष्टः परमार्थभोगमुदितः पायादुमायाः पतिः ॥ 686 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy