SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 8517 सूत्र-(आकये) अये ! यायावरेण दौहि()किना कविराजशेखरेण रचिताया विद्धशा(सा)लभञ्जिकानामनाटिकाया वस्तूपक्षेपो गीयते ! (विभाव्य) तन्मन्ये तदभिनये श्रीयुवराजदेवस्य परिषदाज्ञा । तदहमपि मन्त्रिणो मागुरायणस्य प्रतीकवृत्त्या शिष्यैर्विहितचारुनानोऽन्तेवासिनो हरदासस्य भूमिका सम्पादयामि । (आकाशे)सखे सोमदत्त किमात्थ ? तदकालजलदस्य प्रणप्नुस्तस्य गुणगणः किमिति न वर्ण्यते ? (तत्रैव) शृणु--- किमपरमपरैः परोपकारव्यसननिधेर्गणितैर्गुणैरमुष्य । रघुकुलतिलको महेन्द्रपालः सकलकलानिलयः स यस्य शिष्यः ।। (आकर्णय च गोष्ठीगरिष्ठस्य कृष्णशङ्करशर्मणो वाचः) श्रोतुं श्रोत्ररसायनं रचयितुं वाचः सतां सम्मता व्युत्पत्तिं परमामवाप्तुमवधिं लब्धं रसस्रोतसः । भोक्तुं स्वादु फलं च जीविततरोर्यद्यस्ति ते कौतुकं तद्भातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ।। इति निष्क्रान्तः) प्रस्तावना. तदिदमस्मद्रोश्ररितेषु समुपलभ्यते । तथाहि-- लाटेन्द्रश्चन्द्रवर्मा नरपतितिलकः कल्पिता तेन पुत्री निष्पुत्रेणैकपुत्रः कथितमपि तदा मन्त्रिणस्तस्य चारैः । कामं पुत्रावकल्पच्छल(त) इह महाराजसन्दर्शनार्थ तेनाद्यानायितासौ निरुपधि दधता साधु षाडण्यचक्षुः ॥ End: तथापीदमस्त वामाझं पृथुलस्तनस्तबकितं यावद्भवानीपतेलक्ष्मीकण्ठहठग्रहव्यसनिता यावच्च दोष्णां हरेः । यावच्च प्रतिसामसारणविधौ व्यनौ करौ ब्रह्मणः स्थेयासुः श्रुतिशुक्तिलेबमधुरास्तावत्सतां सूक्तयः ॥ सर्व मिलित्वा श्लोकाः १०८. (इति निष्क्रान्ताः सर्वे) Colophon: चतुर्थोऽङ्कः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy