SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8516 A DESCRIPTIVE CATALOGUE OF A work giving the Sanskrit equivalent of all the Präkệt passages of the drama described above. Beginning: ___ भगवति किं खलु यथार्थमेव तत् ? । भगवति यदि वृषभानुनन्दिनी राधिका त्वया कृष्णेन सङ्गमनीया ततो सङ्गमानुकूलवासं गोकुलं त्यक्त्वा शन्तनुवासाख्ये भानुतीर्थे किमिति एषा सङ्गोप्य रक्षिता आसीत् ? । तथापि कथं राज्ञा विज्ञाता राधा। End: दिया सत्यमेव विश्वस्तोऽसि । मम गृहसर्वस्वा(मि)नि मधुरापुरे नियुक्तं जनं निवारयावः । कथं पामराभ्यां मधुरापुरे नेतुं निश्चिता असि । Colophon: सप्तमोऽङ्कः ॥ समाप्तमिदं विदग्धमाधवविवरणम् ॥ No. 12680. विडसालभञ्जिका. VIDDHASĀLABHANJIKĀ. Sabstance, paper. Size, 111x17 inches. Pages, 91. Lines, 8 on a page. Character, Devanagari. Condition, fair. Appearance, old. Complete. A. Naţikā in four acts by Rājasēkhara. The plot of the drama is the love between the King of the Korala country and Mrgájkávali, daughter of Candravarman, King of Lāțapura. She was afterwards married to her beloved. ___Dated : Samvat 192, Sravanakrsna 12, Wednesday (this 192 seems to be a mistake for 1920). Beginning: कुलगुरुरबलानां केलिदीक्षाप्रदाने परमसुहृदनङ्गो रोहिणीवल्लभस्य । अपि कुसुमपृषत्कैर्देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः ।। अपि च दृशा दग्धं मनसिजं जीवयन्ति दशैव याः। विरूपाक्षस्य जयिनीस्ता(:)स्तुवे वामलोचनाः ।। (नान्द्यन्ते) सूत्रधारः -(नेपथ्याभिमुखमवलोक्य) न जाने का पुनरथ श्रीयुवराजदेवस्य परिषदाज्ञा । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy