SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8515 (प्रविश्य) पारिपार्श्विकः--भाव भवता निबद्धस्य विदग्धमाधवनानो नवीननाटकस्य प्रयोगानुसारेण गृहीतभूमिकाः कुशीलवा रङ्गप्रवेशाय तत्रभवन्तमनु ज्ञापयन्ति । सू- - मारिष पश्य, सोऽयं वसन्तसमयः समयाय यस्मिन् पूर्ण तमीश्वरमुपोढनवानुरागम् । गूढग्रहा रुचिरया सह राधयासौ रङ्गाय सङ्गमयिता निशि पौर्णमासी ॥ End: किंच अन्तःकन्दलितादरः श्रुतिपुटीमुद्घाटयन् सेवते यस्ते गोकुलकेलिनिर्मलसुधासिन्धूत्थबिन्दूनपि । राधामाधविकामधो मधुरिम[I] स्वाराज्यमस्यार्जयन् साधीयान् भवदीयपादकमले प्रेमोर्मिरुन्मीलतु ॥ कृष्णः-भगवति तथास्तु । तदेहि गोदोहावसरे मामप्रेक्ष्य चिन्तयिष्यन्तौ पितरावविलम्बं गोकुलं प्रविश्य नन्दयामः ॥ (इति निष्क्रान्ताः सर्वे) Colophon: गौरीविहारो नाम सप्तमोऽङ्कः । समाप्तमिदं विदग्धमाधवं नाम नाटकम् ।। राधाविलासं विताकं(वीताङ्क) चतुष्पष्टिकलाधरम् । विदग्धमाधवं साधु शीलयन्तु विचक्षणाः ॥ नन्दसिन्धुरबाणेन्दुसङ्खये संवत्सरे गते । विदग्धमाधवं नाम नाटकं गोकुले कृतम् ॥ शान्तश्रियः परमभागवताः समन्ताद्वैगुण्यपुञ्जमपि सद्गुणतां नयन्ति । दोषावलीमपरितापितया मृदूनि ज्योतींषि विष्णुपदभाञ्जि विभूषयन्ति ॥ श्लोकाः ॥ २१७० ॥ No. 12679. विदग्धमाधवप्राकृतविवरणम्. VIDAGDHAMADHAVAPRĀKRTAVIVARANAM. Pages, 14. Lines, 28 on a page, Begins on fol. 60a of the MS. described under No. 12618. Wants the beginning. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy