SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8514 A DESORIPTIVE CATALOGUE OF A drama by Rūpadēva Gõsvāmin in seven acts describing the marriage between Sri-Krsņa and Rādha. The work has been printed in the Kavyamāla. The date and place of composition of the drama are given as 1589 (Saka?) and Gokula, respectively. The following subjects are dealt with in the work :१. वेणुनादविलासः. ५. राधाप्रसाधनम्. २. मन्मथलेखः. ६. सरिद्विहारः. ३. राधासङ्गमः. ७. गौरीविहारः. ४. वेणुहरणम्. Dated : 1878, Magha Bahula, the 9th. Copied by Harideva brahmana of Bharatapore. Beginning: सुधानां चान्द्रीनामपि मधुरिमोन्माददमनी दधाना राधादिप्रणयघनसारैस्सुरभिताम् । दुरन्तां सन्तापोद्मविषमसंसारसरणीप्रणीतां ते तृष्णां हरतु हरिलीलाशिखरिणी ॥ (नान्द्यन्ते) सूत्रधारः-- अलमतिविस्तरेण । भो भोः समाकर्ण्यतामद्याहं स्वप्नान्तरे समादिष्टोऽस्मि भक्तावतारेण भगवता श्रीशङ्करदेवेन । 'अये' ताण्डवकलापण्डित इह किल वल्लवीचक्रचेतोरत्तिमकरीविहारमकरालयस्य निरवद्यवेणुवादनविद्यास्वाध्यायसिद्धीनां प्रथमाध्यापकस्य सुगन्धिपुष्पावलीसौन्दर्यतुन्दिलायामरविन्दबान्धवनन्दिनीतीरान्तकाननलेखायामवलम्बितमत्त पुंस्कोकिललीलस्य परमानन्दवर्धनगोवर्षननितम्बे सम्भृतनव्याम्बुदाडम्बरस्य किशोरशिरोमणेब्रजेन्द्रनन्दनस्य प्रेमभराकृष्टहृदयो नानादिग्देशतः साम्प्रतं रसिकसम्प्रदायो बृन्दावनविलोकनोत्कण्ठया केशितीर्थोपकण्ठे समीयिवान् । स च धन्यः कृतं गोपीबृन्दैरिह भगवतो मार्गणमभूदिहासीत्कालिन्दीपुलिनवलये रासरभसः । इति श्रावंश्रावं चरितमसलगोकुलपतेलठन्नुद्वाष्पोऽयं कथमपि दिनानि क्षपयति ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy