SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * THE SÁNSKRIT MANUSORIPTS. 8513 अपरा-सुणुहि कलकण्ठिए अच्चरिअं । शृणु कलकण्ठिके आश्रय । क-~-किहिय । कथमिव । क-अद्य महेन्द्रसदनादवतीर्णेन कलहकुतूहलिना महर्षिणा समं रहसि किमपि मन्त्रयित्वा प्रतिनिवृत्तो राजा सकलराजन्यसमानयनं सेनासन्नाहं चाज्ञाप्यानुक्षणं किमपि विस्मयं स्मृत्वा गम्भीराकतिरपि अधिकं निश्वस्य निश्वस्य पुनः पुनरपि कृशपाण्डराङ्गो नितरां शोभते इति श्रावितौ स्म । End: यः किल श्रीमत्काश्यपवंश्यसत्कविमणिः अकृिष्णसूर्यात्मभूसुब्रह्मण्यकवेः स्वभावसुगुणा या सूक्तिमुक्तावलिः । न्यस्ता वक्षसि वीरराघवविभोः श्रीवल्लभस्यास्य ते यावत्तावकसत्कथा जयति सा तावच्च विद्योतताम् ।। इति । तथापीदमस्तु (भरतवाक्यम् )--- रामेणेव वसुन्धरा सुपतिना राजन्वती स्यात्सदा सर्वैरत्र मखैर्यजन्तु सुधियो दद्यात्सुवृष्टिं वृषा । सस्यानीह फलन्तु सन्ततममी लोकाश्च सम्मु(न्तू त्सुकाः पुत्रैः पौत्रपरंपराभिरपि सत्सूक्तिश्च जीयाच्चिरम् ॥ - इति निष्क्रान्ताः सर्वे ॥ Colophon: सप्तमोऽङ्कः । सीताविजयेन्दिरापरिणयं नाम नाटकं संपूर्णम् ।। (भरतस्य नटस्य वाक्यम्) श्रीमदित्यादिना प्रशस्त्याख्यमङ्गमभिहितं भवति । प्रशस्तिः शुभशंसनमिति लक्षणात् । एवञ्चास्मिन्नाटके उपक्षेपादीनि चतुष्पष्टिसंख्याकान्यङ्गान्यु. तानि । यद्यपि शृङ्गाररसप्रधानमिदं नाटकं तथाप्यन्येषामपि रसानां तत्रतत्राङ्गत्वेन निवेशोऽनुसन्धेयः ॥ No. 12678. विदग्धमाधवम्, VIDAGDHAMADHAVAM. Pages, 174. Lines, 9 on a page. Begins on fol. 183b of the Ms. desoribed under No. 12471. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy