SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8512 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF सर्वतन्त्रस्वतन्त्रश्रीबालकृष्णतनूह तौ ( भवौ ) । श्रीवेणीमाधव (बु) धरङ्गनाथाभिधौ सुतौ ॥ व्योमकेशपुर (ट) भेदनवासी जानकीशपदपद्ममिलिन्दः । रङ्गनाथ इममाशु वितेने प्रीतये रघुवरस्य निबन्धम् ॥ कृतेयं विक्रमोर्वश्या रङ्गनाथमनीषिणा । प्रकाशिका काशिकादिपत्तनेषु प्रकाशताम् || पौरोभाग्यनिवेशिताशयवतामापाततः पश्यतामामूलं कलुषैकसङ्ग्रहकृतामात्मस्तुतिं कुर्वताम् । किं नः कार्यमनार्यसङ्गतिमतामास्तामिह श्रीमता(मा)नन्दोत्कलिकाविकासितहृदां प्रेमैकदृष्टिः सताम् ॥ नयनधरणिभूभृद्भूमितेऽब्दे नभस्येSसितदल इह नागानां (ति) थावर्कवारे । सुरभिषगधिदैवत्येऽपि मे वृद्धियोगेSकृत कृ (त) मतिरेतं रङ्गनाथः प्रपूणम् || Colophon : इति श्रीमद्यायजूकप्रवर श्रीवेकर मौनिवंशोत्तंसरङ्गनाथदीक्षितकुक्षिजबिन्दुष्टंहपुरन्दर श्रीबालकृष्णभट्टागाद्गत्त (ङ्गोद्भव) रङ्गनाथविरचितायां विक्रमोर्वशीप्रकाशिकायां पञ्चमाङ्कोन्मेषः || समाप्तोऽयं ग्रन्थः ॥ No. 12677. विजयेन्दिरापरिणयनाटकम्. VIJAYÉNDIRĀPARINAYANĀTAKAM. Substance, palm-leaf. Size, 16 x 14 inches. Pages, 71. Lines, 7 on a page. Character, Grantha. Condition, fair. Appearance, new. The codex opens in the course of the fourth act and finishes with the seventh act. A drama in seven acts the plot of which is the marriage between Rāma and Sītā: by Subrahmanyakavi, son of Kṛṣṇasuri of Kasyapagōtra. Beginning: (ततः प्रविशत उद्यानपालिके) एका - सारिये रण्णो पल्लवोवहारं गिणिय प्पथिदा तुमं कर्हितुण्णं एव्व आयदा । शारिये राज्ञः पल्लवोपहारं गृहीत्वा प्रस्थिता त्वं कथं तूर्णमेवागता । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy