SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8511 No. 12676. विक्रमोर्वशीयव्याख्या. VIKRAMÖRVASİYAVYAKHYA. Sabstance, paper. Size, 10d x 51 inches. Pages, 136. Lines, 11 on a page. Character, Dāvanāgarī. Condition, injured. Appearance, old. Complete. A commentary by Ranganatha, son of Balakrsnabhatta and grandson of Ranganātha who was the son of Tanahhatta of Sri-Vēkaramauni family. The author had a brother named Võņi-Madhava and a paternal uncle named Nārāyaṇa The author is said to have been a resident of Vyomakësapura. Beginning: डा(ग)ण्डसिन्ध(न्दू )रमार्तण्डखण्डिताघतमश्चयः । शुण्डोत्क्षिप्तारिवृक्षोऽसौ रक्षताद्गणनायकः ॥ श्रीबालकृष्ण पितरं विदु(विद्व)इन्दशिरोमणिम् । नत्वा नारायणाख्यं च पितृव्यं विबुधोत्तमम् ॥ श्रीकालिदासरचितत्रोटकस्य यथामति । रङ्गनाथाख्यविदुषा व्याख्या विख्यापयिष्यते ॥ यदत्र मोहतः किञ्चिद्विच्युतं तद्वषोत्तमैः । परोपकाररसिकैः संशोध्यं शुद्धमानसैः ।। प्रारिप्सितस्य ग्रन्थस्य निप्प्रत्यूहसमाप्तिकामनया मङ्गलं नमस्यंतु(मनस्यनु)सन्दधत(धानः) अन्यार्थानीयमानपानीयभृतकुम्भस्येव सूत्रधारयाप्या(राख्येया)या अपि नान्द्या मङ्गलत्वमभिसन्दधत् [वा] नान्दीमवतारयति-वेदान्तेष्विति । स स्थाणुः शिवः वः स()माजिकानां निश्श्रेयसाय मोक्षाय अस्तु । End: ____ कामानभिलाषान् । कामोऽभिलाष इत्यमरः । सर्वत्र सर्वस्मिन् स्थले सर्वस्मिन् काले च । नन्दतु आनन्दं प्रामोतु ॥ Colophon: श्रीश्रीवेकरवंशभूषणमणिश्रीतानभट्टात्मजः श्रीमद्दी(क्षि)तरङ्गनाथविबुधो धीरो धराविश्रुतः । श्रीनारायणबालकृष्णकृतिनौ जज्ञे तनूजौ स्फुरद्विद्वद्वादिकरीन्द्रकुम्भसरणीसंचारिपश्चाननौ ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy