SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8510 A DÉSOBIPTIVE CATALOGUE OF No. 12675. विक्रमोर्वशीयव्याख्या-कुमारगिरिराजीया. VIKRAMORVASIYAVYAKHYA : KUMARAGIRIRAJIYA. Pages, 70. Lines, 7 on a page. Begins on fol. 26a of the MS. described under No. 12666. Complete. A.commentary by Kațaya Vēmabhūpāla on the drama Vikramõrvašīya described above. For further particulars about the author, see under R. No. 295() of the Triennial Catalogue of MSS., Vol. 1, Part I-A. Beginning: वेदादीनां विशुद्धानां विद्यानां जन्महेतवे । पार्वतीपरतन्त्राय परस्मै वस्तुने नमः ॥ जयतु विजयलक्ष्मीवल्लभो नित्यकीर्तिः कोमरगिरिनृपालो राजवेश्याभुजङ्गः । भि(बिरुदमसहमानः साभिमानो यदायं भवति विमतवर्गो देववेश्याभुजङ्गः ।। अत्र कविः कालिदासः प्रारिप्सितस्य ग्रन्थस्याविनेन परिसमाप्त्यर्थमिष्टदेवतास्मरणपूर्वकमाशिषं प्रयुक्ते-वेदान्तेष्वित्यादि । स स्थाणुः शिवः । वः युष्माकम् । निश्श्रेयसाय नित्यानन्दाय । अस्त्विति सम्बन्धः । सदा तिष्ठतीति स्थाणुः । स्थो णुरित्यौणादिको णुप्रत्ययः । निश्श्रेयसमिति । अचतुरविचतुरेत्यादिना अच्प्रत्ययान्तं निपातितम् । End: आयुषमित्यादिः स्पष्टः । एवमत्रानुगृहीतो मघवता कथमसौ न पूज्यो भविष्यतीत्यत्र वरस्य गम्यमानत्वादुपसंहारो नाम सन्ध्यङ्गमुक्तं भवति । परस्परेत्यादि-परस्परविरोधिन्योरन्योन्यद्वेषिण्योः । श्रीसरस्वत्योर्लक्ष्मीभारत्योः । एकसंश्रयदुर्लभमेकस्मिन् संश्रये आश्रये दुर्लभम् । सङ्गतं सङ्गमः । सतां सज्जनानाम् । भूतये ऐश्वर्याय । सदा सर्वदा । अस्तु विद्यताम् । अत्र शुभशंसनात्प्रशस्तिनाम सन्ध्यङ्गमुक्तं भवति । इति निष्क्रन्ताः सर्वे ॥ Colophon : इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये विक्रमोर्वशीयव्याख्याने पश्चमोऽङ्कः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy