SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8506 www.kobatirth.org सूत्र A DESCRIPTIVE CATALOGUE OF नटी - के उणो पवन्धा । का नाम वाक्केली । के पुनः प्रबन्धाः । का नाम वाली | Acharya Shri Kailassagarsuri Gyanmandir श्रीवीरराघवसुव (र्णलतावि ) वाहो रामायणं निगमपादम दो ऽन्त्यचम्पुः । सिद्धान्तसारशुकवाचिकवार्षिकन्या कल्याणमुख्य कृतयो विलसन्ति तस्य ॥ मातः काञ्चनवल्लि देहि सरसां (वाचं म) धुस्यन्दिनीं वत्सास्त्वेवमतः किमिच्छसि परं पद्मे मतिं ते स्तुतौ । बाल स्यादपरं किमम्ब नियतं वासस्त्वदीये पुरे पुण्यावर्तसमाह्वये सुत शतं वर्षा (न् वसेस्त्वं ) सुखी | इति किल वाक्केलिं कनकलतया चकार । किं दुर्लभमाचार्य कटाक्षसंधुक्षितबोधानां बुधानाम् । तेन किल कविना विरचितमिदं ना (टकं) तदन्तेवासिना श्रीनिवासनाम्ना विदुषा अस्मद्गुरोर्वीरराघवविनोदिनो हस्ते समर्पितम् । तदादेशेन मया परिशीलितं च । I नटी -- तस्स नाडअस्स महत्तं सिद्धं एव । जं ताहिआ तुह्मारिसाणं उवदिसन्ति । तस्य नाटकस्य महत्त्वं सिद्धमेव । यत्तादृशा युष्मादृशानामुपदिशन्ति । किंणामअं तं णाअं । किंनामकं तन्नाटकम् । सूत्र- वैकल्पिकं पदं किं कीदृक् तच्वं परं व्रजे कृष्णः । चक्रे किं नु समुच्चितमुत्तरमाख्या च नाटकस्यास्य ॥ नटी - ( सस्मितम् ) पण्डिअजणवण्णणिज्जं कहं अह्मारिसेण पाअडजणेण पअडीकलणिज्जं । तहवि तुह सण्णिहिबिसेसेण कहइस्सं । पण्डितजनवर्णनीयं कथमस्मादृशेन प्राकृतजनेन प्रकटीकरणीयम् । तथापि तव संनिधिविशेषेण कथयिष्यामि । (किंचिदाकूणितनयनं ध्यानं नाटयित्वा ) वासलचीविलासंति पडिभाइ । वासलक्ष्मीविला ( समिति प्रतिभाति 碘 Colophon : इति वाधूलशरणाम्बाचार्यनन्दन श्रीरामानुजाचार्यविरचिते वासलक्ष्मीकल्याणे प्रथमोऽङ्कः ।! End: वरवरः - यद्रोचते भगवते ( इति तेन सह निष्क्रान्तः) (निष्क्रान्ताः सर्वे ) For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy