SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8507 Colophon : इति श्रीवासलक्ष्मीकल्याणे द्वितीयोऽङ्कः ॥ (ततः प्रविशति कञ्चकी) कञ्चकीआज्ञा नृपस्य शिरसा जरया च साकमाबिभ्रतो मम निरस्तसुखं विनिद्रम् । राजाङ्कणेषु चरतश्चरणौ नितान्ततान्तीकृतौ तु नहि शाम्यति ह(न्त वा)न्छा। प्रातः पार्थिवपाणिपीडनविधि कर्तु वरोऽलंकृतः । साकं बन्धुजनैरिहैष्यति . . . . . . . || Pages, 97. No. 12665. विक्रमोर्वशीयम्. VIKRAMÖRVASIYAM. Lines, 21 on a page. Begins on fol. 265a of the MS. described under No. 1800. Complete in five acts. A well-known drama by Kalidasa.. Beginning: वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मुग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निश्श्रेयसायास्तु वः ।। (नान्द्यन्ते) सूत्रधारः---अलमतिविस्तरेण (नेपथ्याभिमुखमवलोक्य) मारिष ! परिषदेषा पूर्वेषां कवीनां दृष्टरसप्रबन्धा, अहमस्यां कालिदासग्रथितवस्तुना विक्रमोवंशीयनान्ना नवेन तो (त्रो)टकेनोपस्थास्ये । तदुच्यतां पात्रवर्गः " म्चेषु स्थानेप्ववहितैर्भवितव्यं भवद्भिः” इति । (प्रविश्य,) नटः-यथाज्ञापयति देवः ।। सूत्र--यावदस्यामार्यविदग्धमिश्रान् शिरसा प्रणिपत्य विज्ञापयामि प्रणयिषु दाक्षिण्यवशादथ वा सद्वस्तु(पुरुष)बहुमानात् । शृणुत जना अवधानात् क्रियामिमां कालिदासस्य ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy