SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8505 संसेव्यो विबुधैस्तपस्विमिरपि श्रीशा(लिहोत्रादि)मै. चित्तार्तिघ्नसरस्तटे कृतपदः कल्पद्रुमः सेविनाम् ॥ वीरराघवनामधेयस्य पुरुषोत्तमस्य वसन्तोत्सवविलुलोकिषया समवेताः समस्ताः सभास्ताराः । सूत्रधारः-- मायिनां मेघनादानामप्रत्यक्षोपजीविनाम् । शिक्षको लक्ष्मणाचार्यों रक्षिता मेन देशिकाः ॥ पुङ्गवानाम् । सोऽयं त्यजन्निजजनान् स्वसुरात्मजातं (यं ना)त्यजत्परिबृढो यति. विद्योतते स किल दाशरथिर्बुधानां हृद्यो वधूलकुलवारिधिपूर्णचन्द्रः ॥ तत्कुलं स्वजनुषा (विभूष)यन् सत्कुलं गुणधनैः प्रतोषयन् । स श्रुतिस्मृतिविचारदक्षिणो विश्रुतो जयति रङ्गराड़ गुरुः ॥ बन्धान्मुक्तो मदपरवशः प्र(प्रौढ)दन्तावलेन्द्रः सेवित्वा यं सभयविनयं स्वीयमालानमाप । यत्पादाम्बुप्रथितविभवं सर्वरक्षोनिरासात् शार्दूलो यत्करसरसिजस्पर्शतः प्राप . . | (श्री)रामानुजपक्षधुर्ययमिनः सौम्योपयन्तुः पदे संश्रित्य प्रथिता वरप्रदमुखा अष्टौ महान्तोऽभवन् । कोलाधीश्वरशासनेन दधतः शेषस्य भूमिं गजा अष्टा . . . . . भप्रभृतयो धृत्यां सहाया इव ॥ तेषां वरप्रदगुरुः प्रवरो गुरूणां श्रीरङ्गराजपदपङ्कजरेखिकात्मा । आसीत्तदीयचरणाश्रितपति(धुयों) यो भूमिपालविधृतां शिबिकां प्रपन्नः॥ तद्वंशमौक्तिकमणी शरणाम्बार्यप्रसन्नवरदा? । जन्मविबोधनजनको महितौ रामानुजस्य यस्यास्ताम् ॥ (अमृततुलितवाचा हर्षिताशेषलोकः स किल सकलविद्याधाम रामानुजार्यः । व्यरचिश्त मनोज्ञास्तेन केचित्प्रबन्धाः समजनि कमलायास्तस्य वाकेलि(रग्र्या)। 884-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy