SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8508 प्रातस्त्याम्भोजजातस्तबकसमधिकस्यन्दिमारंदधाराधारालोदारसूक्तिस्तिरुमलय इति ख्यातिशाली विभाति ॥ अनेन खलु युगपदेव शतलेखीलेखना-गुणकविताधुरंधरेण वासन्तिकापरिणयं नाम नाटकं निर्माय संमानपूर्वकमस्माकं हस्ते समर्पितम् ॥ (नित्यं)सेवाविधिषु(जनता) निर्मितानां मुनी(स्तुती)नां Beginning in the present MS : वारंवारं वरतरुशुका वाचमालोचयन्ति ॥ अत्र सविशेष चित्रमशेष पश्यावः । विदूषकः--(सहर्षम् ) अतित्तरिदं गच्छम । अझे णैवेजमोदअखण्डअं वि लहेअं । अतित्वरितं गच्छावः । वयं नैवेद्यमोदकखण्डमपि लभामहे । देवः ----(सत्वरमुपसर्पति) अस्मिन् वने तपोवन इव वनदेवतामाहात्म्यादितरेतरविधुतवैरातिरेका निश्शकं निर्विशन्त्यमी सच्चसङ्घाः । तथाहि मूले मूले वनविटपिनां मुक्तमम्भो मदेभैः सेवंसेवं गवयनिवहाः शेरते निर्विशङ्कम् । कारंकारं नखरशिखरैर्गण्डकण्डूतिमेणी वलगंवल्गं वसति पुरतो वन्यकण्ठीरवाणाम् ॥ Colophon: श्रीमद्वेदमार्गप्रतिष्ठापनाचार्यपरमहंसपरिव्राजकाचार्यसर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्यशतलेखिनीलेखानुगुणकविताधुरंधरेण कवितार्किककण्ठीरव श्रीवण्छठारि. यतीश्वरस्य कृतौ वासन्तिकापरिणयनाम्नि नाटके प्रथमोऽङ्कः ॥ End: पिता----किं ते भूयः प्रियमुपहरामि । एतस्यास्तपसः फलं च फलदोऽप्यासीस्त्वमेव स्वयं लबधेयं दयिता(ललाम भवता लक्ष्मीप्र)सादोदयात् । व्याधत्वं व्यपनीय ते करुणया विद्योततेऽयं सुरैः साध्यं कर्म न किंचिदप्यभिमतं सिद्धं समस्तं च मे ।। 634 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy