SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8.502 www.kobatirth.org मा A DESCRIPTIVE CATALOGUE OF सू—— नारायणो मुनिवरोऽथ पराङ्कशार्यः श्री श्रीनिवासमुनिरप्यथ वण्छठारिः । पश्चात्परांकुश महामुनिराविरासीदित्थं जना जगति हन्त न जानते किम् || अस्य पराङ्कुशमुनेरखिललोकविदितमपदानं जानीहि - पूर्वं यस्तु मुकुन्ददेवविना स्कन्धे धृतान्दोलिकः प्राप्तः श्रीपुरुषोत्तमं रचितवान्भक्तप्रतिष्ठापनम् । लब्ध्वा दन्तितुरङ्गरत्न शिबिकाछत्र द्वयीचामरइन्द्रादीनि यो पुनश्च विजयी कर्णाटसिंहासनम् ॥ तत्र खलु विचित्रतरवाद्गोष्ठीषु (ते ) ष्ठीयमानमेनं प्रति तदीयद्वारि विद्वत्कवि - मूर्धन्येन वाहिनीपतिना निगदितमेव हि बिरुदपद्यम् - प्रथमश्चरमाश्रमस्थितानां फणिराजस्य पराङ्कुशो द्वितीयः । - गाढध्यानावधानप्रमदवहहयग्रीवदेवप्रसादादत्साहित्य मार्गो जगति विजयते वण्छठारिर्यतीन्द्रः । भाट्टानामदासः फणिपतिभणितेर्भागधेयं कणादव्याहारप्राणनाडी कपिलमतफलं नर्म धर्मागमानाम् ॥ योगिश्रीवण्शठारिर्जगति विजयते किं च वेदान्तयुग्माचार्यो वेदोक्तमार्गस्थितिजननम (गुरुः सर्वतन्त्र स्वतन्त्रः । (प्रकाशम् ) । स्वस्मिन्नवस्थिते[नवस्थिते]ऽपि पराङ्कुशमेनमन्तेवासिनमङ्गीकृत्य शश्वदात्मना समं अहोबिलेश्वरशुश्रूषायै किमयुत । सू – यदि न विदितमिदमाकर्ण्यताम् | कदाचन कमललोचनः पराङ्कुशमुनेः स्वप्ने प्रकटितप्रादुर्भावो देवो नृकण्ठीरवः तदानीं वाणीमभाषत ॥ Acharya Shri Kailassagarsuri Gyanmandir मारि — कथम् । सू -- अस्ति खलु तुण्डीर मण्डलमण्डनायमानो बालवनं नाम महानग्र - हारः । तत्र खल, भारद्वाजान्ववायप्रथिततिरुवनन्तार्थवर्य प्रपौत्रः [प्रादुर्भूत्तत्रबोधामृत करमुषिताशेषमोहान्धकारः ] पौत्रः श्रीचामराचारय विबुधमणेः श्रीनिवासार्यपुत्रः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy