SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8499 End: (मू .) तथापीदमस्तु (भरतवाक्यम् )----- यस्य श्रीधरवंशजस्य जननी साध्वीमणिौतमी तातः कौशिकपूर्वहस्तदुभयी श्रीवेङ्कटाख्योज्ज्वला । तस्य स्वाख्यपितामहस्य सुकवरणावरीन्द्राग्रणी दौहित्रस्य कृतिश्चिरं विजयतां श्रीपेरुसूरियम् ॥ अपिच --- द्रोग्धारः प्रशमं प्रयान्तु जगतो भूरस्तु राजन्वती कल्याणात्मरसादयाश्च कृतयो भूयः स्वयं प्रश्नताम् । इभ्याः सन्तु च सत्कविप्रणयिनः सस्यानि पुष्णातु गौः सारं सारमुपैतु संर्वजनता नित्योत्सवाहादिनी ॥ (इति निष्क्रान्ताः सर्वे) Colophon : पञ्चमोऽङ्कः ॥ वसुमङ्गलनाटकं संपूर्णम् ॥ (व्या.) कि(मन्य)दित्यादि प्रश्नार्थे काकुरनुसन्धेया । तथापीदमस्तु वक्ष्यमाणं भवतु । भरतवाक्यं भरतस्य नटस्य वाक्यम् । यस्येति । अनेन प्रशस्त्याख्यमङ्गमुक्तम् । “ प्रशस्तिः शुभशंसनम्" इति लक्षणात् । तथा चास्मिन् नाटके उपक्षेपा(दी)नि चतुष्षष्टय(ष्टि)सङ्ख्याका. न्या(न्य)ङ्गान्युक्तानि । शृङ्गारस्य प्राधान्येऽपीतरे रसास्तत्र तत्र प्रतिपादिता इति ध्येयम् ॥ ___No. 12660. वसुमङ्गलनाटकम्, सव्याख्यानम्. VASUMANGALANAȚAKAM WITH COMMENTARY. Pages, 65. Lines, 15 on a page. Begins on fol. 105a of the MS. described under No. 12439. Complete. Same work as the above. No. 12661. वसुमङ्गलनाटकम् , सव्याख्यानम्. VASUMANGALANĀTAKAM WITH COMMENTARY. Substance, palm-leaf. Size, 171x11 inches. Pages, 120. Lines, 5 on a page. Character, Grantha, Condition, fair. Appearance, old. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy