SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8498 A DESCRIPTIVE CATALOGUE OF festival of the goddess Minaksi of Madura. The author's other works are Rāmacandravijaya, Bharatābhyudaya, Cakorasandesa and Venkatabhana. The commentator's name is not states. Beginning : (व्या.) अथ प्रारिप्सितस्य ग्रन्थस्याविघ्नपरिसमाप्तये इष्टदेवतानमस्कार स्मरणपूर्वकमाशिषं प्रयुङ्क्ते :--- (मू.) अष्टाभिः स्वकलाभिरेव रमणीरूपाभिरापादिता. मुद्यद्रत्नघटीविनिरसृतमणीधाराभिषेकश्रियम् । कोटीरोपरि मानयन्प्रणयिनीरागप्रणालीभिव स्थेमा कश्चिदुदेतु मङ्गलपरिष्वङ्गानुषङ्गाय नः || (व्या.) एषाष्टादशपदा नान्दी । यद्यपि उदेत्विति क्रियापदे उपसर्गरूपस्य पदस्य विभागेन प्रदर्शनं न कुर्वन्ति, तथापि तिङन्तेन सह समासनविरहान्न पृथक्पदत्वमङ्गः । संहिता तु नित्या भवति । " संहितैकपदे नित्या नित्या धातूपसर्गयो । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ।। इति वचनात् । इयं च नान्दी पूर्वरङ्गाङ्गत्वात् पूर्वरङ्गमित्युच्यते । रूपकादिष्ववश्यकर्तव्यं चैतत् । तदुक्तमभिनवगुप्तपादैः-- “प्रथमं पूर्वरङ्गः स्यात्ततः प्रस्तावनेति च । ___आरम्भे सर्वनाटयानामेतत्सामान्यमिप्यते ॥” इति । (मू.) (सू) -- अद्य खलु तटाकाभिधानाया निजजैत्रयात्रावशीकृतभुवनमण्डलाया मलयध्वजनन्दिन्या मीनाक्षीमहादेव्याः प्रवर्तमानेषु शारदोत्सवेषु परितः समागत्य समुदिताः सामाजिकाः । सू-शृणु मारिष ! ख्यातैव तस्य सुकवेरिह पेरुसूरीत्याख्या यदुक्तिमधुरिम्णि न शङ्कितोऽन्यः । तन्नाटकं च विदितं वसुमङ्गलाख्यं यत्रासि शिक्षितमतिर्बहुधा मया त्वम् ।। (मू.) विदितमेव खल्वेतत् - श्रीरामचन्द्रविजयो भरताभ्युदयश्चकोरसन्देशः । वेङ्कटभाणश्चेति भ्रातृकुलं चास्य नाटकस्येति ।। For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy