SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8146 A DESCRIPTIVE CATALOGUE OF विज्ञा कृत्वा बौद्धनिबर्हणं मृण(ड)पुरे गोकर्णमासेदिवान् नत्वा तत्र महाबिलेशमसकल्लब्ध्वा तदाज्ञां ततः । श्रीशैलं स जगाम देशिक इति श्रीचिहिलासाव(ब)चः तत्रत्यं कथय त्वमद्य चरितं तस्यैव सर्वे क्रमात् ॥ चिद्विलासःविज्ञानकन्द विनयान्वितमानसोऽसि श्रीदेशिकेन्द्रचरिते महती तवास्था । तस्माच्छृणु स्वगुरुवर्यमहो विचित्रे तत्र स्मृते विरचयत्यमलं मनोऽब्धिम् ।। Colophon: इति श्रीशङ्करविज(य)विलासे एकोनत्रिंशोऽध्यायः ।। ततः श्रीशङ्कराचार्यदेशिकेश्वरभास्करः । श्रीशैलेशं नमस्कृत्य तद्ब्रह्मोन्नतमद्वयम् ॥ उपविष्टास्सदः कृत्वा वाङ्मुखं कर्तुमुद्यताः । सर्वज्ञः शङ्कराचार्यदेशिकस्तानलोकयत् ॥ निर्मिता राजसेनैव तदा भवति निर्वृतिः । फाले त्रिपुण्ड् सन्त्यज्य कुङ्कम ध्रियते कथम् ॥ No. 12174, सपशङ्करविजयः. SANKSEPASANKARA VIJA YAH. . Substance, palin-leaf. Size, 16 x 14 inches. Pages, 164. Lines, 8 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Contains the Sargas 1 to 13 complete, and the.14th incomplete. This work purports to be a summary in 16 Sargas of Vyāsācala's Sank-ravijaya and gives an account of the life of Sankarācārya. The contents of the 16 Sargas are given in the extracts below. By Vidyāranya. Beginning: प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । प्राचीनशङ्करजये सारस्सङ्गृह्यते स्फुटम् ।। व्यासाचलप्रमुखपूर्वकपण्डितक्ष्माभृत्संभृतोच्चतरकाव्यतरोस्सुरीतेः । विद्वन्मधुव्रतसुखोरुरसानि सर्बाण्यादातुमर्थकुसुमान्यहमक्षमोऽस्मि ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy