SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SÁNSKRİT MANUSCRÍÞÍs. 8145 Copying is said to have been finished on the 10th day of the Phalguna month in the year Virodhi. No. 12172. शङ्कराचार्यचरितम्. ŚANKARĀCĀRYACARITAM. Substance, paper. Size, 164 X 8} inches. Pages, 82. Lines, 21 on a page. Oharacter, Dévanagari. Condition, good. Appearance, new. Complete in nine Adhyāyas. Same work as the above. __No. 12178. शङ्करविजयविलासः. SANKARAVIJAYAVILĀSAŅ. Pages, 24. Lines, 6 on a page. Begins on fol. 5a of the MS. described under No. 9573. Contains Adhyāyas 26 to 29 complete, and the 30th incomplete. Similar to the above. As stated in the colophon the work is in the form of a dialogue between Oidvilāsayati and Vijñānakandata po. dhana. Beginning: ततः श्रीशङ्कराचार्यों वेकटेश्वरमीक्षितुम् । शिष्यैस्तैस्तैस्समायुक्तो निर्जगाम महोदयः ॥ गत्वा क्रमेण मार्गेषु क्षेत्राणि प्रविलोकयन् । नत्वा गोविन्दराजेशं भक्ताभीष्टफलप्रदम् ॥ प्रदक्षिणं परिक्रामन् शेषाचलमतन्द्रितः । गिरेरुर्व समारुह्य स्नात्वा पुष्करिणीजले ॥ वेङ्कटेशं विलोक्याथ नमः कृत्वा च भक्तितः । स्तुत्वा बहुविषैस्स्तोत्रैः श्रीभूकान्तासमन्वितम् ॥ सत्रत्यान् ब्राह्मणान् दृष्ट्वा श्रीमान् देशिकपुङ्गवः ।। वैखानसागमाचारान् श्रुत्युक्तपथकल्पितान् ॥ शुद्धाद्वैतपरान् कृत्वा बोधयामास तच्चतः । Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीचिहिलासयतीन्द्रविज्ञानकन्दतपोधनेन्द्रसंवादे शङ्करविजयविलासे षड्विंशोऽध्यायः ॥ क्रमेण पश्यन् क्षेत्राणि दिव्यानि विविधानि च । शङ्कराचार्यवर्योऽसौ श्रीशैलं प्राप सत्वरम् ॥ End: For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy