SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8144 À DESCRIPTIVE CATALOGUE OF सम्प्रत्यसौ सर्वमहीसुराणामपण्डितानामपि सन्मतीनाम् । विलासहेतोरथ पण्डितानां विरच्यते कोऽपि मया प्रबन्धः ॥ पुनः पुनः पण्डितमण्डली तां याचे यया भूरपि मण्डितेयम् । मात्सर्यमुत्सृज्य कृतिं ममैतां सर्वे भवन्तोऽपि विलोकयन्तु ॥ ज्ञाने कदाचिदपि नैव शिवस्वरूपात् तातात् परं परमदैवतमन्यदत्र । तस्मादिमां कृतिमिहाद्य तरङ्गिनीत्व(णी तां) पाद्याय तच्चरणयोः परिकल्पयामि ॥ एतां मदीयामवगाह्य सम्यक् तरङ्गिणी शुद्धधियो मनुष्याः । विद्यार्णवालोडनमन्तरेण भवन्तु षट्शास्त्रमतप्रवीणाः ।। द्वैताद्वैतमतादिनिर्णयविधिप्रोडबुद्धिश्रुतो भट्टाचार्यशतावधान इति यो गौडोद्भवोऽभूत् कविः । विद्वन्मोदतरङ्गिणी ननु चिरंजीवेन तज्जन्मना शास्त्रे या रचितोचितः प्रथमकस्तस्यास्तरङ्गो गतः ॥ अथ समाहूताः पुरुहूतपुरोहिता इव विद्वांसः क्रमशः प्रविशन्ति स्म । ततः प्रथमतः प्रविशन्तं वैष्णवमालोक्य हसन् कोऽप्येकः सकलकलाभिज्ञ उदितपरमतत्वो निजगाद प्रभुं प्रति आनासमूर्धतिलकी बहुशङ्खचक्रपद्माङ्कितोज्वलवपुर्धतपीतवासाः । कण्ठे ललामतुलसीस्रजमादधानः श्रीमानयं हरिकथां कथयन्नुपैति ॥ अनेन रूपेण च भीषणेन स्वरूपहानिर्न भवेत् कदाचन । End: . मुखं वाद(कु)तस्तस्य दुःखं कृत(कुतो)वा कुतः सुन्दरत्वं कुतोऽसुन्दरत्वम् । भनेकैस्स्वरूपैरनेकप्रकारैः सदा लीलया खेलतश्चिन्मयस्य ।। आकर्णय तावद्रूपान्तरमपि भगवतो म. No. 12171. शङ्कराचार्यचरितम्. ŚANKARĀCĀRYACARITAM Substande, palm-leaf. Size, 168 x 1} inches. Pages, 61. Lines, 7 on a page. Character, Grantha. Condition, injured. Appearance, old. Begins on fol. la. The other work herein is Hastamalakastötra 31a. Complete in nine Adhyayas. Same work as that described under No. 60 of M. Seshagiri Sastri's Report No. 2, wherein see pages 101, 102 and 257 to 259. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy