SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8487 रामः---अतः परमपि प्रियमास्ति ? । यशो यदेतदखिलं दशाननजयादिकम् । मया प्राप्तं स सर्वोऽपि प्रभावो भवदाशिषाम् ॥ तथापीदमस्तु (भरतवाक्यम् ) पर्जन्यः कामवर्षी भवतु च वसुधा रत्नसूर्मुक्तवैरा भपालाः पालयन्तु क्षितिवलयमिदं नीरुजः श(स)न्तु लोकाः । अश्रान्तं सज्जनानां मनसि नवसुधासारवर्ष वितन्वन्नासंसारं कवीनां विलसतु विमलः कोऽपि वाचां विलासः ॥ — (इति श्री] परिक्रम्य निःक्रान्तास्सर्वे) Colophon: द्वितीयोऽङ्कः समाप्तः ॥ _No. 12637. रुक्मिणीपरिणयम्. RUKMINIPARINAYA M. Pages, 169. Lines, 25 on a page. Begins on fol. la of the MS. described under No. 11829. Complete in seven acts. A drama by Kavitarkikasiriha, son of Venkata dēsika and grandson of Nộsimba, who was a pupil of Vēnkațārya. It describes the marriage of Rukmiņi and Krşņa. The author was born in the Srivatsagotra and was a pupil of Rangarāmānujamuni. He was a native of Guptakuți, in the Bhūvarāhakņētra, on the banks of the river, Maņimuktāvadi. This place is now known as Kūttakkuļi, a village near Śrīmuşņam (South Aroot district). Beginning : या माता जगतां क्षितेः समुदिता सीरध्वजस्याध्वरे यां सीतेत्युदितां स्वविक्रमफलं श्रीरामचन्द्रोऽग्रहीत् । ख्याति सोऽप्यभजद्ययैव विजयीत्येकातपत्रेश्वरः सा श्रीराश्रितरक्षणैकनिपुणा भूयाजगत्सम्पदे ।। पतङ्गराजतरङ्गिणीतीरपारिजातस्य प्रपन्नजनरक्षादीक्षितस्य हेमाब्जनायकीप्राणनाथस्य देवनाथस्य भगवतो वसन्तोत्सवयात्रायां तत्रत्या नानादिगन्तरागताश्च सकलकलाविलासरसिका मत्सरपदवीदीयांसो विद्वांसः श्रीमतः श्रुतिशिखरगुरोविजयास्थानमण्टपमधिवसन्ति । 638 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy