SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8488 A DESCRIPTIVE CATALOGUE OF , नटी---देण हि तुझेहिं णादिचिरपरिख्खिअसिक्विकअपत्वग्गं छुकिणीपरिणअं . . . . . . . नाम नवीनं नाटकमभिनेतुमाज्ञापयत्वार्यः । नटी-अय्य को उण तस्स पओअस्स कई (छाया-) कः पुनस्तस्य प्रयोगस्य कविः ।। सू- अस्ति खलु भगवतो भूवराहस्य प्रसादेन समधिगतभागीरथीप्रभावाया मणिमुक्ताख्यतरजिण्यास्तीरे महर्षिगणनिवासयोग्यो गुप्तकुटीनामको ग्रामः । तत्र किल प्रतिभटकथाटोपोत्पाटक्रियापटुवागभूनरहरिगुरुः ख्यातः श्रीमान्नृसिंह इवापरः । समभजत यः सर्वा विद्या नवीनशिरोमण प्रभृतिविहितस्फूर्तेस्तस्माच्च वेङ्कटदेशिकात् ॥ यश्चैतमनुदिनमेवमनुसन्धत्ते " भनवीनगवीशिरोविहारिण्यनपायेऽपि हये रमासहाये । स नवीनशिरोमणी गुरौ मे सदृशो वेङ्कटदेशिकेऽस्तु भावः" ।। इति । अजनि जनितामोदस्तस्माद्गुरोः शमभूषणो यमुखदयालब्धोद्बोधः स वेङ्कटदेशिकः । समनुकथयन्त्यात्मज्ञानां गुणव्रजमन्ततः श्रिततनुमिह प्रादुर्भूतं समेत्य यदात्मना । तस्य श्रीवत्सवंशामृतजलधिविधोर्देशिकस्यात्मजातः श्रीमद्देदान्तविद्यागुरुवरचरणाम्भोजनिध्यानशीलः । शान्तो भक्तया विनीतः कविकथकहरेराख्ययालङ्कृतोऽसा विन्धे श्रीरङ्गरामानुजगुरुकरुणावाहिनीपावितात्मा ॥ योऽसावनुकलमेवमावर्तयति श्रीरङ्गरामानुजदेशिकाख्यासारं गृणन् नान्यदहं स्मरामि । यत्कीर्तनाच्छ्रीपतिसंयमीन्द्रवेदान्तविद्यागुरवश्व तुष्टाः ।। कवितार्किकसिंहनामकः कविरेष प्रणिनाय नाटकम् । इदमेव हि रुक्मा(क्मिणीप्रियं रघुनाथं परितोषयन् हरिम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy