SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: No. 12629. रत्नावली. RATNĀVALI. Pages, 111. Lines, Substance, palm-leaf (Śrītāla ). Size, 103XÎ inches. 5 on a page. Character, Malayalam. Condition, injured. Appearance, old. * Complete. A drama (Natika) in four acts : by Sriharsa. The plot narrates the story of the marriage of Udayana, King of the Vatsa, with Vasavadatta. Beginning : पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रतां शम्भोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने । ड्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥ * सूत्र - अलमतिविस्तरेण । अद्याहं वसन्तोत्सवे सबहुमानमाहूय नानादि - देशागतेन राज्ञ ( : ) श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः " अस्मस्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालङ्कता रत्नावली नाम नाटिका कृतेत्यस्मा - भि( : ) श्रोत्रपरम्परया श्रुतम् ; न तु प्रयोगतो दृष्टम् । तत्तस्यैव राज्ञ ( : ) श्रीहर्षदेवस्य सर्वजनहृदयाहादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या वा यथावत् प्रयोगेण त्वया नाटयितव्या । इति । ८ * ** श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुनमद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति चतुर्थोऽङ्कः ॥ 8481 * तथापीदमस्तु ( भरतवाक्यम्) - उर्वीदु (मु)द्दामसस्या (स्यां) जनयतु विकिरन् वासवो वृष्टिमिष्टां तु त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः । आकल्पान्तं च भूयात् स्थिररसमुचितः सङ्गमं (मः) सज्जनानां निश्शेषा यान्तु शान्ति खरजनवचसो दुस्सहा वज्रलेपाः ॥ [ इति निष्क्रान्ताः सर्वे ] ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy