SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8480 A DESCRIPTIVE CATALOGUE OF This drama containing in the first six acts the story of the Rāmāyana from the sending of Rama with Visvamitra up to the destruction of Ravana, was composed by Bhaṭṭa-Sukumara alias Bhuṣaṇa, son of Sankara and Parvati. Beginning: दैत्येन्द्रप्रमदाकपोलमकरीकल्पान्त वैज्ञानिक व्यापरिकरसाः शुभानि भवतां पुष्णन्तु विष्णोर्भुजाः । ये मुञ्चन्ति मुहुश्छलेन यमुनां मन्दाकिनीनिर्गमश्लाघासंहृतपाददर्पदमनश्रद्धासमृद्धा इव ॥ www.kobatirth.org ** सूत्रधारः --- मुहूर्तमिव स्थित्वा, स्मरणनाटितकेन, शङ्करतनुजन्मनः पार्वती - नन्दनस्य मूषणापरनामधेयस्य भट्टसुकुमारस्य कवेः कृतिरभिनवं रघुवीरचरितं तद्यदि प्रयुञ्जीमहि महीयसी परिषदः स्यात् परितुष्टिः । End: आखण्डलः---सकलभुवनहृदयशोकशङ्कद्धरणसन्दर्शितया दशमुखवधवा तया परितोषयितुममर्त्यानात्मसदनमुपगच्छावः । इति परिक्रम्य निष्क्रान्तास्सर्वे ॥ Colophon : सुमतिः -- वत्स भद्रमुख, ܢܘ दशमुखवधो नाम षष्ठोऽङ्कः || ततः प्रविशति राजकार्याधिकृतेन पुरुषेण निवेद्यमानमाकर्णयन् सुमतिर्नाम विभीषणसचिवः । Acharya Shri Kailassagarsuri Gyanmandir मुच्यन्तामचिरेण चारकगता गीर्वाणवन्दीगणाः नीयन्ताममरेश्वरस्य नगरीं भूयोऽपि कल्पद्रुमाः । 禁 पृथ्वीधारणरवेदिनः फणिपतेः साहाय्यदानान्मुदं तत्तत्सीम्नि यथापुरं ऋतु (कृत) पदाः कुर्वन्तु दिग्दन्तिनः ॥ १. सुचरितागमनम्. २. पिनाकभङ्गः. ३. परशुरामजयः. स्वभावः काठिन्यं भवतु तदपि प्राच्यशिखरी चिरात् प्रत्यावृत्ते प्रियसुहृदि देवे हिमाच । The subject-matter of the first six acts are ४. दशमुखात्कण्ठा विनोदः. ५. सुग्रीवराज्यलाभः. ६. दशमुखवधः. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy