SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESORIPTIVE CATALOGUE OF 8470 शयुजे । परिवढह विण्णाणं संभाविजइ जसो विसप्पन्दि गुणा। सुव्वइ सुपुरुसचरियं चिन्तजेण हरन्ति कव्वालावा ।” यद्वेदात् प्रभुसंमितादधिगतं शब्दप्रधानाचिरं यच्चार्थप्रवणात् पुराणवचनादिष्टं सुहृत्सम्मितात् । कान्तासम्मितया यया सरसतामापाद्य काव्यश्रियं कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे ।" इत्यादिवचनैः काव्यस्यानेकश्रेयस्साधनतां " काव्यालापांश्च वर्जयेत् " इति निषेधस्मरणस्य चासत्काव्यपरतां च पश्यन् प्रारिप्सितस्य मुद्राराक्षस नाटकाख्यस्य ग्रन्थस्य निष्प्रत्यूहपरिसमाप्तये प्रचुरगमनाय च कृतमाशीरूपं मङ्गलं स्वयमाचरन् शिष्यशिक्षायै ग्रन्थतो निबध्नाति-धन्येति । विभोः सर्वव्यापकस्य सर्वनियामकस्येति यावत् । तदुक्तम् - अनियुक्ता अपि स्वे स्वे कृत्ये यत्सन्निधौ प्रजाः । वर्तन्ते व्यग्रमनसः स विभुः परिकीर्तितः ॥ इति ॥ तथोक्तस्य परमेश्वरस्येत्यर्थः । यत् शाठ्यं शठभावः । गूढविप्रियकृद्भावः युष्मानव्यात् रक्षेदित्याशीलिडिति योजना । End: चन्द्रगुप्तः चन्द्रगुप्तनामा स पार्थिवः भूपालः । बन्धुमित्रैः सह उपलक्षितः सन्निति वाक्यशेषः । बन्धुमित्रजनैः सहैव राज्यभोगस्य श्लाध्यत्वापत्तेः । अन्यथा किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा । येषामर्थे काङ्कितं नो राज्यं भोगाः सुखानि च ॥ इति राज्यभोगस्य वैयर्थ्यापत्तेः । महीं चिरं चिरकालम् । अनेन दीर्घायुमत्ता चोक्ता भवति । अवतु रक्षत्वित्याशिषि लोट् । अत्राभेदाध्यवसायरूपकालङ्कारः ॥ Colophon: इति श्रीस्वामिशास्त्रिविरचितायां मुद्राराक्षसव्याख्यायां तात्पर्यबोधिन्याख्यायामङ्कस्सप्तमः । व्याख्येयं समाप्ता ।। The scribe adds प्रख्याते ग्रहणाख्ययात्रनिगमे श्रीवत्सवंशोद्भवः नाम्ना राघव एष कृष्णतनुजो श्रीवासपौत्रोऽस्ति यः । तेनैवं लिखितामनन्यविषया निर्मत्सरा भूसुराः मुद्राराक्षसनाटकस्य विवृति सन्तोऽनुगृहन्तु माम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy