SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. श्रीमद्विशाखदत्तीये मुद्राराक्षसनाटके " कथोपोद्घातमाचष्टे संविधानावबुद्धये !! नन्दान्तं क्षत्रियकुलमिति पौराणशासनात् । कल्पादौ नन्दनामानः केचिदासन्महीभुजः ॥ सर्वार्थसिद्धिनामासीत्तेषु विख्यात पौरुषः । स चिरादशिषत्पृथ्वीं नवकोटिशतैर्वृतः ॥ वक्रनासादयस्तस्य कुलामात्या द्विजातयः । बभूवुस्तेषु विख्यातो राक्षसो नाम भूसुरः || शुक्रनीतिप्रवीणः सन् षाडण्य प्रविभागवित् । शुचिः शूरतमो नन्देर्मान्यो राज्यधुरं दधत् ॥ राज्ञः पत्नी सुनन्दासीज्ज्येष्ठान्या वृषलात्मजा । मुराख्या सा प्रिया भर्तुः शीललावण्यसंपदा No. 12621. मुद्राराक्षसव्यख्या. MUDRĀRĀKṢASAVYAKHYA. Substance, paper. Size, 17 x 14 inches. Pages, 62. Lines, 8 on a page. Character, Grantha. Condition, injured. Appearance, old. Contains one to four acts complete. Similar to the above. In the beginning two leaves contain stanzas narrating briefly the story of the plot contained in the drama. Beginning: क्रूरग्रहः स इत्यस्मिन् पद्ये प्रस्तावनामुखे । उक्तमर्थ विशेषेण कविः प्रस्तूयते पुनः ॥ इति मुद्राराक्षसनाटकीयावतारिका संपूर्णा || Acharya Shri Kailassagarsuri Gyanmandir 8471 For Private and Personal Use Only अथेदं नाटकं साङ्गं लक्षणनिरूपणपुरस्सरं व्याख्यायते अत्र श्रीमान्विशाखदत्तनामा महाकविः प्रारिप्सितस्य नाटकस्य निर्विघ्नपरिसमाप्तिप्रचयसिद्ध्यर्थं स्वेष्टदेवता गुणसङ्कीर्तन पूर्व काशीर्वचनपूर्वकं मङ्गलं शिष्यशिक्षायै नान्द्या निबध्नन्मनाक् अर्थतः शब्दतश्च नाटकीयवस्तु ध्वनयति । नान्दीलक्षणमग्रे वक्ष्यते । तत्राद्ये नान्दीप धन्या के स्थिता ते शिरसीति जटाजूटकुहरनिलीनां दिव्ययुवतीरूपधारिणीं गङ्गामवलोक्य सेर्ष्यायाशिवायाः शिवं प्रति प्रश्नः । 632
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy