SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अपिच THE SANSKRIT MANUSCRIPTS. Beginning: ध्यायं ध्येयं ( ध्यायं) यत्पदाम्भोजयुग्मं लोका मूकाश्चापि शास्त्रप्रवेकाः । श्रेयो भूयो यान्ति देवीच रायो भूयो भूयो नौमि तं बालकृष्णम् ॥ यत्र स्मृते भवति सर्वपदार्थबोध: सर्वत्र वीतविचिकित्समथात्मबोधः । भव्यं च शाश्वतमुदारमतिश्च सम्पत् क्षोमाय मे भवतु तद्गुरुपादपद्मम् || मधुरामण्डलमण्डन भूतो वीतो विचक्षण प्रवरैः । अस्त्यग्रहारवर्यः नाम्ना यमनन्तसागरं ब्रुवते || व्यवहारनाम्ना चोलवन्दानिति । यत्र सदा सन्निहितो देवः श्रीबालकृष्णोऽसौ । यदपाङ्गदर्शनजुषः सततं सुखिनो महाजनाः सर्वे || तत्राग्रहारनायकमणिवद्विद्वन्मणिर्महोदारः । हरितसगोत्रोत्पन्नः सम्पन्नो धर्मकर्ता यः ॥ योऽसौ श्रीगुरुपादपद्मभजनात् प्राप्तप्रबोधोदयो देवी यत्र तनोति लोकजननी कारुण्यदृष्टि सदा । संमानं च स रामचन्द्रनृपतिर्भूमण्डलाखण्डलो यश्चात्यद्भुतनाटकादिरचनानिष्णात वाग्वैभवः ॥ श्रीमान् भागवतप्रियः परमया भक्तचा प्रसन्नः सदा कृष्णो यत्र परां श्रियं स कलयन्नास्ते कृपावारिधिः । ध्यानात्तत्पदपद्मयोरविरतं संप्राप्तविद्योदयो यः कर्णाटनृपात्तसत्रमरणे नित्यान्नदानोत्सुकः ॥ किश्व सुधर्मायामाङ्गीरसमिव हि यं साधुहृदय स्तुवन्त्येनं शश्वत् सदसि विबुधाः काव्यनिपुणाः । महोदारा यद्वागमृतरसपानप्रमनसः सदा प्रीतात्मानः सकलधरणीपालमहितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir 8469 For Private and Personal Use Only काव्यालङ्कृतिरूपकेषु निपुणो वेदान्तशास्त्रेषु च प्रख्यातो जयति प्रगल्भविनुतः श्रीस्वामिशास्त्रीति यः । तेन श्रीपतिभक्तलब्धयशसा तात्पर्यबोधिन्यसौ मुद्राराक्षसनाटकस्य रचिता व्याख्यात्र जीयाच्चिरम् ॥ इह खलु कश्चन विपश्विद्धौरेयः विशाखदेवो नाम कविराजः " का यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदे
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy