SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8464 A DESCRIPTIVE CATALOGUE OF Beginning: देवदेवात्मजं नौमि जगतामेककारणम् । वारणं बदने व्याख्यां कर्तु निर्विघ्नसिद्धये ॥ प्राचां पदं प्राथममाप्तवाचामाचारशुद्धा शतपत्रयोनेः । वाचामधीशा निजरत्नवीणां वाचालयन्ती पुरतः समिन्धे ॥ एकैश्वर्ये (इति) । प्रणतबहुफले नमस्कारेणातिशयप्रयोजनफलदे एकैश्वर्ये मुख्यसम्पदि अणिमाद्यष्टगुणोपेते । End: ____एतावदेवावगमप्रभृति प्राप्तिमारभ्य प्रजानां प्राणिनामाशास्यं प्रार्थनीयं गोप्तरि अमिमित्रे नन सम्पत्स्यते खलु जायत एव प्रजानां सर्वमपि प्रार्थनीयमस्मिन् सम्पत्स्यते इति ॥ Colophon: इति मालविकामिमित्रव्याख्याने श्रीनीलकण्ठीये पञ्चमोऽङ्कः ॥ बालप्रबोधिनी व्याख्या श्रीकण्ठीया गुणोत्तरा । विदुषां स्वादये भूयाद्रसज्ञानां श्रुतेः प्रिया ॥ The scribe adds माकन्दद्रुममअरीमधुझरीमाधुर्यधुर्या वचोधाटी यस्य सुधांशुचूडचरणध्यानावधूते(तै )नसः । लक्ष्मीनाथकविः स एष ललितां श्रीनीलकण्ठैः कृतामेतां मालविकाग्निमित्रचरितव्याख्यां लिलेखाधुना ॥ No. 12612. मालविकाग्निमित्रव्याख्या---गुणोत्तरा. MĀLAVIKÁGNIMITRAVYAKHYA : GUŅOTTARĂ. Pages, 86. Lines, 8 on a page. Begins on fol. 60a of the MS. described under No. 11392. Copied by Lakşmināthakavi who adds a stanza at the end which gives his name. Part of foll. 94 and 95 are left unwritten probably on account of omission in the original. Complete. Same work as the above. No. 12613. मुकुन्दानन्दभाणः. MUKUNDĀNANDABHĀŅAĦ. Pages, 96. Lines, 17 on a page. Begins on fol. 177a of the MS, described under No. 11921. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy