SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THẾ SANSKRIT MANUSCRIPTs. 8465 Complete. A drama of the Bhåņa kind dealing with the love of Mukunda (Śri-Krşņa) to Mañjarī. The author of the work is Kāšīpati, son of Ramāpati of Kauņdinyagātra. The work was intended to be staged on the occasion of the vernal festival of God Cūdosvara worshipped on the Badbiragiri (Bhadragiri in the printed edition) in the vicinity of Nūtanapura. The work has been printed in the Kāvyamālā. Beginning: वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम् । अमन्दानन्दसन्दोहबन्धुरं सिन्धुराननम् ॥ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुरः । प्राप्तुं कोऽयमितीर्ण्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरहुकूलनिचयं कृष्णः स पुष्णातु वः ॥ (नान्द्यन्ते) सूत्रधारः (पुरोऽवलोक्य सप्रमोदम्)- अद्य खलु फलितमा. मूलचूडमस्मदीयपुरातनपुण्यकल्पलताभिः । यतः—इत एव नूतनपुरपरिसरालङ्कारबधिरगिरिचूडामणेभगवतः चूडेश्वरस्य वसन्तोत्सवसमुत्सुकाः सामाजिकाः सकलाः कल्याणमण्डपमध्यमध्यासते । सूत्र-आर्ये काण्डिन्यवंशरत्नस्य कवेः काशीपतेः कतिः । मुकुन्दानन्दनामायं मिश्रभाणः प्रयुज्यते ॥ तदत्रेत्य|क्ते नटी-अज अञ्चरियं अच्चरियं तके कक्कसवकुत्तिनिठुरा तस्स भारयी । जादा माहुरसन्दब्भे कव्वमिं मिदुला कहम् ॥ छाया-- तर्के कर्कशवक्रोक्तिनिष्ठुरा तस्य भारती । जाता मधुरसन्दर्भ काव्येऽस्मिन्मृदुला कथम् ॥ सूत्र-(सपरिहासं) त्वमेव तावत्कथय क्षणं प्रणयकोपे त्वं कर्कशापि कथं पुनः । प्रेमाहृदया जाता मृदुलप्रकृतिः प्रिये ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy