SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8463 A commentary called Kumaragiriräjīya on the above work by Kātaya Vemabhūpati, for particulars about whom see R. No. 295 (6) of the Triennial Catalogue, Vol. I, Part I. End: THE SANSKRIT MANUSCRIPTS. Beginning: एकैश्वर्य इत्यादि । स ईश्वरः सन्मार्गालोकनाय सन् प्रशस्तो मार्गः मोक्षमार्गः तस्यालोकनाय वः तामसीं तमस्संबन्धिनीं वृत्तिं प्रवृत्तिं व्यपनयत्वपाकरोत्विति संबन्धः । कथंभूतः ? यः प्रणतबहुफले बहूनि फलानि यस्मा - त्तथोक्तं प्रणतानां बहुफलं तस्तिनेकं मुख्यम् अनन्यसाधारणमिति यावत् । यदैश्वर्यमीश्वरभावस्तस्मिन् स्थितोऽपि अणिमाद्यैश्वर्ययुक्तोऽपीत्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir अनेनाशंसनरूपेण शुभशंसनेन प्रशस्तिर्नाम सन्ध्यङ्गमुक्तं भवति । यथोक्तम् - प्रशस्तिश्शुभशंसनमिति । सर्वत्र नाटकान्ते भरतेन सर्वकालसाधारण्येनाशंसावचने कर्तव्ये अत्र प्रजा - नामाशास्यसिद्धिं प्रति गोप्तरग्निमित्रस्य कथनं तत्कालराजोपलक्षणमिति मन्तव्यम् ॥ Colophon : इति श्रीकाटवेमभूपतिविरचिते कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने पञ्चमोऽङ्कः ॥ No. 12610. मालविकाग्निमित्रव्याख्यानम् -- कुमार गिरिराजीयम्. MALAVIKÁGNIMITRAVYAKHYANAM: KUMĀRA GIRIRĀJĪYAM. Pages, 69. Lines, 8 on a page. Begins on fol. 33a of the MS. described under No. 12367. Complete. Same work as the above. No. 12611. मालविकाग्निमित्रव्याख्या. MALAVIKĀGNIMITRAVYAKHYA. Pages, 65. Lines, 20 on a page. Begins on fol. 105a of the MS. described under No. 4365. Complete. This MS. is apparently a transcript of the MS. described under the next number. Slightly different from that described under R. No. 602 of the Triennial Catalogue, Vol. I, Part I-C. This commentary is called Gunōttara and was written by Nilakantha. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy