SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8453 कापेयस्य च पौरुषस्य च तथा प्रेम्णो गरिम्णश्च यघोष्णामुन्मथितद्विषां सुसदृशं तन्मा स्म वो विस्मरत् ॥ इति निष्क्रान्ताः सर्वे ॥ Colophon: महावीरचरिते आरण्यकं नाम पचमोऽङ्कः ।। No. 12585. महावीरचारेत्रम् . MAHAVIRACARITRAM. Pages, 78. Lines, 8 on a page. Begins on fol. 97a of the MS. described under No. 12180. Contains up to the 46th stanza of the fifth act. Same work as the above. The fourth quarter of the last stan za is given thus :शान्तं . . . . मिदं निशाचरपतेः सख्येन मे जृम्भितम् ॥ No. 12586. महावीरचरित्रव्याख्या-प्रद्योतिनी. MAHAVÍRACARITRAVYAKHYĂ: PRADYOTINI. Substance, palm-leaf. Size, 151 x 1 inches. Pages, 286. Lines, 9 on a page. Character, Grantha. Condition, good. Appearance, old. Complete in seven acts. A coinmentary on the above work : by Virarāghava, the same as the commentator of the Uttarară macaritra. Beginning: वन्दे वात्सल्यभरितं वरदं वीरराघवम् । निर्विघ्नं येन निवृत्तो सौ वि(वै)श्वामित्रो महामखः ।। तत्रभवान् भवभूतिरेकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्त इत्यादिश्रुत्या साधुशब्दप्रयोगं धर्म मन्वानः “ काव्यं यशसेऽर्थकृते” इत्यादिना काव्यात्मकं प्रचुरश्रेयोहेतुमवगच्छन् “यदि क्षुण्णं पूर्वैः” इत्युक्तरीत्या सर्वगुणाभिरामं राममेव काव्येन च(चि)कथयिषुः श्राव्यप्रबन्धादृश्यप्रबन्धस्य प्रकर्ष विभाव्य तत्राभ्यहितत्वान्नाटकं चिकीर्षुः उत्तर चरितं उत्तररामचरितेन कथयिष्यन् पूर्वचरितं महावीरचरिताख्येन नाटकेन निबनन् प्रस्तावनाङ्गस्य पूर्वरङ्गस्य प्रधानाङ्गं नान्दी रचयति -अथेत्यादिना । अथशब्दो माङ्गलिकः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy