SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8452 A DESCRIPTIVE CATALOGUE OF सोऽहमेतद्विज्ञापयामि । अस्ति दक्षिणापथे पद्मनगरं नाम नगरम् । तत्र केचित्तैत्तिरीयाः काश्यपाश्चरणगुरवः पङ्गिपावनाः पा(प)ञ्चामयो दृढव्रताः सोमपीथिन उदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति । तदामुष्यायणस्य तत्रभवतो वाजपेययाजिनो महाकवेः पञ्चमः सुगृहीतनाम्नो भट्टगोपालस्य पौत्रः पवित्रतरकीर्तेनीलकण्ठस्यात्मसम्भवः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणझो भवभूतिर्नाम जातुकर्णीपुत्रः कविमित्रधेयमस्माकमिति भवन्तो विदार्चन्तु । श्रेष्ठः परमहंसानां महर्षीणां यथाङ्गिराः ।। यथार्थनामा भगवान्यस्य ज्ञाननिधिर्गुरुः ॥ तेनेदमुद्धृतजगत्रयमन्युमूलमस्तोकवीरगुरुसाहसमद्भुतं च । वीराद्भुतप्रियतया रघुनन्दनस्य धर्मद्रुहो दमयितुश्चरितं निबद्धम् ॥ तदिदं भवन्तः परिपुनन्तु । End: दौरात्म्यादरिभिर्निजार्जवशुचौ मायाविभिर्वञ्चिते धर्मात्मन्यतिथौ निरागसि जगत्पूज्ये गृहानागते । एतस्मिन्नचितं न नाम विहितं वाचापि नावेदितं पापं प्रत्युत दारुणं व्यवसितं घिमित्र कार्यार्थिताम् ।। Colophon: इति श्रीभवभूतिविरचिते महावीरचरित्रे पञ्चमोऽङ्कः ।. महावीर चरित्रं सम्पूर्णम् ॥ No. 12584, महावीरचरित्रम. MAHĀVİRACARITRAM. Substance, paper. Size, 12 x 43 inches. Pages, 90. Lines, 8 on a page. Character, Devanagari. Condition, good. Appearance, old. Contains one to five acts. Same work as the above. Dated : Samvat 1907, Āśvina Sukla first, Wednesday, Bharatapura. End: कर्णावर्जितदिङ्मतङ्गाजयुगद्वन्द्वोपमर्दाश्च ते पुच्छाच्छोटदलत्समुद्रविवरैः पातालझम्पाश्च ताः । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy