SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8454 A DESCRIPTIVE CATALOGUE OF End: अत्र शुभशंसनरूपप्रशस्ति म सन्ध्यङ्गमुक्तम् । किं चास्मिन्नाटक इत्यादे(:) स्पष्टोऽर्थः । एवं साङ्गं नाटकं उत्तम् ॥ शुद्धगुणलब्धरूपा सत्पात्रस्नेहसम्भृतालोका । दीपकलिकेव सुदृशां भावप्रद्योतनी रुचिं दिशतु ।। जितामित्रो मित्रप्रियकृदनुरज्यद्भिरनुजैः समं सीतादेव्या सह मुदमसीमा(म)नुभवन् । कृपातुङ्गैरस्माननुकलमपाङ्गैरभिमृशन् सुतोक्तिप्रेमाणं कलयतु मदुक्तौ रघुवरः ॥. The soribe writes : लक्ष्मीनारायणपुरे विद्वजनसमाश्रये । विदुषो वेङ्कटार्यस्य पुत्रो वेङ्कटराघवः ॥ वत्सरे पिङ्गळे मासे कन्याख्ये पाण्डरे च्छदे । श्रीमहावीरचरितं द्वितीयायां लिलेख सः ॥ Colophon: इति महावीरचरितव्याख्यायां प्रद्योतिनीसमाख्यायां सप्तमोऽङ्कः समाप्तः ॥ इति महावीरचरितव्याख्यानं समाप्तम् ॥ The scribe writes again : चतर्वेदपारङ्गतानाम् , षट्शास्त्रतलस्पर्शानाम् , श्रीमद्भाष्यकारसिद्धान्तनिरतानाम् , अधीतिबोधानुष्ठानप्रचारणनिपुणानाम् , प्रतिदिनं श्रीमद्भाष्यकारपदपङ्कजसेवारसैकानन्दनिर्भराणाम् , प्रतिदिनं सूर्योदयात् प्रागेव स्नानं कृत्वा ऊर्ध्वपुण्डूतुलसीमालानलिनाक्षमालापवित्रादिकं धृत्वा नैमित्ति(त्यि)कसन्ध्यावन्दनादिकर्मसुनिष्ठानाम् , इतिहास पुराणपारायणसुनिष्ठानाम् , श्रीवैष्णवानामावासभूते श्रीमद्भूतपुरीनिष्ठ श्रीमद्भाष्यकारालयदक्षिणवीथिरियामिति प्रसिद्धिमापन्ने भूमण्डलालङ्कारभूते लक्ष्मीनारायणाख्यपुरे सदा वेदपारायणजरीजम्भमाणशब्दशा(जा)लशब्दायमाने तन्निष्ठश्रीवैष्णवाचरितामिहोत्र वाजपेयक्रतूत्पादितधूमबुन्दप्रच्छाद - नेनानतितापंकरसूर्यकिरणे वास्तव्यस्य श्रीसामशाखाप्रवीणस्य विदुषो भारद्वाजकुलपारावारपूर्णचन्द्रस्य श्रीवेङ्कटाचार्यस्य पुत्रेण वेङ्कटराघवेण कविलोकरञ्जनक()रिणी प्रद्योतिनीसमाख्या महावीरचरितव्याख्या सप्ताङ्कसहिता स्वहस्ताभ्यामेव विलिख्य समापिता ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy