SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8450 A DESCRIPTIVE CATALOGUE OF Beginning : विघ्नेशो वः स पायाज्जलनिधिमखिलं पुष्कराग्रेण पीत्वा यस्मिन्नुहृत्य हस्तं विसृजति सकलं दृश्यते व्योग्नि देवैः । क्वाप्यम्भः क्वापि विष्णुः क्व च(न) कमलभूः काप्यनन्तः क शैलाः काप्यौर्वः कापि मत्स्याः क्व चन मणिगणाः क्वापि नक्रादिचक्रम् ।। (नान्द्यन्ते सूत्रधारः) सूत्र वाल्मीकेरुपदेशतः स्वयमहो वक्ता हनूमान् कविः श्रीरामस्य रघूहहस्य चरितं सौम्या वयं नर्तकाः । गोष्ठी तावदियं समस्तसुमनःसङ्घन संवेष्टिता तद्धीराः कुरुत प्रमोदमधुना वक्तास्मि रामायणम् ॥ End: एवं दोर्दण्डदर्प दिशि दिशि परमाश्चर्य गापयित्वा कृत्वा दुर्वत्तशान्त्या त्रिभुवनमखिलं स्वस्वधर्मप्रवृत्तिम् । भुक्त्वा राज्य सहस्राधिकमयुतमथो वत्सरान्पूर्णकामः सार्ध पौरैः समस्तैरगमदतिकृती राघवः स्वीयलोकम् ॥ श्लोका निबद्धाः खलु ये वसन्ति संगण्य तेषां सकलाङ्कपालिम् । संपूर्य वै विंशतिमास तत्र बुध्यस्व तैः सप्तशती समुद्राम् ॥ Colophon: एष श्रीलहनूमता विरचिते श्रीमन्महानाटके मिश्रश्रीमधुसूदनेन कविना संदर्भसजीकृते ।। वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धते विक्रमैः स्वर्गारोहणनामकोऽत्र दशमो यातः स चाको महान् ॥ तव यदि नाम गृहीतं रघुनाथ घुणाक्षरन्याय()त् । अपि कृतदुष्कृतराशेर्मम किं यमकिङ्कराः करिष्यन्ति ॥ समाप्तश्चायं ग्रन्थः ॥ महानाटकसंज्ञं च ग्रन्थं रामचरित्रकम् । स्वकीयचाहरेद्यश्च सकुलं नरकं व्रजेत् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy