SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8449 End: एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्रसौरभ्यबन्धु मुग्धं निद्राजडानां रसितमनुसरन् द्राघयन् सारसानाम् । आवात्यङ्कानुकूलश्चकितविचकिल श्रेणिगन्धानुधावल्लोलम्बो ष्यमाणस्मरजयबिरुदाडम्बरो मातरिश्वा ।। इति निष्क्रान्ताः सर्वे ॥ Colophon: उद्दण्डं रङ्गनाथः सुतमलभत यं रङ्गदेवी तथाम्बा त्रैविद्येशो महर्षिनिरवधिमहिमा यद्धिते जागरूकः । तस्य श्रीविक्रमाज्ञाबहुमतिरचिते मल्लिकामारुतेऽस्मिन् सम्पूर्ण(र्णः) सप्तमोऽपि प्रकरणतिलके निष्कलङ्कोऽयमकः ।। अनुसर्तुमना मनाङ्मनोज्ञं किमपि श्वेतत एव शीतधामा । वदनं निखिलोपमाविदूरं मदनातङ्कविपाण्डु मल्लिकायाः ॥ (विहस्य) यावदनं दुर्लभप्रार्थनादुर्ललितं किंचिद्रवीमि । No. 12581. महानाटकम् . MAHĀNĀTAKAM. Pages, 171. Lines, 18 on a page. Begins on fol. 177a of the MS. described under No. 1800. Complete. A drama said to be by Hanāmat, but arranged by Madhusūdanakavi. It appears to have been compiled by culling stanzas from the works of other authors. It relates the story of the Rāmāyaṇa. The subjects dealt with in the ten aots are-- १. विदेहतनयालाभः. ६. सागरबन्धनम्. २. वैदेहीसुरतम्. ७. दूताङ्गदम्. ३. वैदेहीगमनम्. ८. मायारावणम् . ४. वालिवधः. ९. रावणकुम्भकर्णनिधनम् . ५. संदेशाहरणम्. १०. स्वर्गारोहणम् . Compare with this work the MS3. described under R. Nos. 609(c) and 1504(a) of the Triennial Catalogue of MSS. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy