SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8447 Breaks off in the eighth act. A drama in ten acts (Prakaraṇa) composed by Uddaņda Šāstrin. He was the son of Raigadēvi and Ranganātha, a native of Lātapura on the banks of the Pālār in the Tuņdiramaņdala, who was himself the son of Krşņa and grandson of Gokulanātha and great grandson of Kavitávallabha of Vadhūlagötra and Apastambasūtra. He was for many years, the Court-Pandit of Manavikrama, the Samudiripad (Zamorin of Calicut) of Kukkutakroda, at whose instance this drama was composed. The author is said to have been praised by Mahēšvara, son of Maharşi (Rşinambūdiri). Beginning: मङ्गल्यं व(:) क्रियासुर्मिलदटनियुगस्थास्तुगीर्वाणभोगिस्त्रैणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि । नालीकश्लिष्टलक्ष्मीकरचलनलिनोद्वान्तमाध्वीकधारा तिम्यत्फालेक्षणानि त्रिपुरहरधनुालताकर्षणानि ।। वीतिहोत्रकुलध्वजस्य शैलाब्धिचक्रवर्तिनो विक्रमभूपालस्य सभाजिताः सभासदः शृण्वन्तु मम प्रश्रयवतीं विज्ञापनाम् -अहमस्मि सकलहरिदन्तनगरसंसदाराधनज्ञातसारप्रयोगपाटवो विष्टपत्रितयप्रख्यातं कुक्कुटक्रोडपुरमुपश्रुत्य कुतूहलादभ्यागते(तो) रजचन्द्रो नाम शैलषकिशोरः । सूत्र--(स्मरणमभिनीय, सहर्षम् )हन्त ! हस्तगतं माणिक्यमापणे मृग्यते । ननु निर्दिष्टगुणविशिष्टमुद्दण्डकविनिबद्धं प्रकरणरत्नमस्मद्वश एव । अस्ति दक्षिणापथे दयमानकामाक्षीकटाक्षकालाम्बुदताण्डवितकविशिखण्डिमण्डलेषु तुण्डीरेषु क्षीरनदीतरङ्गक्षालितोपशल्यो लाटपुरो(रं) नाम महानग्रहारः । तत्र च तपश्चरणचुञ्चवः सकलशास्त्रमुष्टिन्धया(:) स्वनुष्ठितमहाध्वरा(:) श्रुतिपरायणा(:) श्रोत्रियाः । महाभिजनशालिनो वदनवर्तिवाग्देवता वसन्त्यतिथिसत्कृतिक्षपितवासरा भूसुराः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy