________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8446
A DESORIPTIVE CATALOGUE OP
No. 12579. मदालसाविवरणम.
MADALASAVIVARAŅAM. Substance, paper. Size, 100 x 4 inches. Pages, 32. Lines, 9 on a,
page. Character, Devanagari. Condition, slightly injured. Appearance, old. Breaks off in the sixth act.
A commentary on the drama described under the last number. The commentator's name is not given. Beginning:
नमस्कृत्य शि(सि)तां वाणी भक्तजाड्यस्य खण्डिनीम् । मदालसाविवरणं संक्षेपात्तन्यते मया ॥ " यन्नाटयवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।।
कुशीलवाः प्रकुर्वन्ति सा नान्दी कीर्त्यते बुधैः ॥" इति नान्दीलक्षणम् ॥
" सूत्रं नाटकबीजं स्यात्तस्य धर्ता तु यो भवेत् ।
स एव सूत्रधारो हि नाटक.र्निगद्यते ।। पात्ररचनास्थानं नेपथ्यम् ॥ End:
अद्य उदयति मिहिरे वयमत्रागताः । सखि मुञ्च वाचाटत्वम् ॥ Colophon:
इति पञ्चमोऽङ्कः ॥ आर्यपुत्र अहमन्धकारगर्भादुद्भवन्ती भगवती भागीरथी ।
परित्रायत रे परित्रायत । हा आर्यपुत्र त्रैलोक्यभयभञ्जनस्य तव वल्लभो जनोऽनाथो विपद्यते । अरे हताश दुष्टदानव श्रीकुवलयाश्वस्य गृहिणी न बिभेमि मरणात् । न पुनर्षियामि आर्यपुत्राधिक्षेपवचनम् । स्मर २. तं दिव.
No. 12580. मल्लिकामारुतम्.
MALLIKAMARUTAM. Substance, palm-leaf (Śrītāla). Size, 14 X 24 inches. Pages, 102. Lines,
13 on a page. Character, Malayalam, Condition, injured. Appearance, old.
Begins on fol. la. The other work herein is Närāyaṇabaliprayoga 52a (Melayāļa language).
For Private and Personal Use Only