SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8445 Complete in seven acts. This drama represents the story of the marriage of Madalasā, daughter of Viøvāvasu, with Kuvalayāśva who brings her over from Pātālakëtu. The authorship is ascribed to Kumāra Narēndrasāba, but it was composed by Gökulanätha, one of the four sons of Pitambara, grandson of Rāmabbadra of Phaņandahavaidēha family. The author belongs to the Śrī-Vatsagātra and Madhyandina sākha. Copying was finished on the 8th day of Suklapakņa in the Srāvaņa month of Samvat 1878 and Saka 1743. Beginning : अनल्पं कल्पान्तव्यसनमिह ममा वसुमती न कल्पन्ते वापि तव इति सीदन्ति विधयः । विचिन्त्यैवं येन त्रिजगदुपकारे व्यवसितं स ते क्रीडाकोडः प्रियविरहपीडां शमयतु ॥ (नाद्यन्ते) सूत्रधारः-.- अलमलमियता पूर्वरङ्गाङ्गविस्तरेण । त्वरयन्ति माममी पारिषदाः, कुमार श्रीनरेन्द्रसाहनिबद्धं मुदितमदालसें नाम नाटकमभिनेतुम् । End: कुव --- भगवति तातनागपतिप्रसादिताया भगवत्याः प्रसादादधिगतनिखिलाभ्युदयोऽस्मि। तथापीदमस्तु. रसभावगुणाकल्पैराकल्पं जनमनोविनोदाय । चित्रेतिवृत्तमस्मच्चरितं कवय(ः) प्रबध्नन्तु ॥ सरस्वती- भविष्यति फणन्दहवैदेहवंशवर्धनस्य, माध्यन्दिनमूर्धन्यस्य, वात्स्यायनस्य पवित्रकीर्तिश्रीरामभद्रतपोनिधिनन्दनस्य विद्यानिधेरुपाध्यायपीताम्बरस्य चतुर्णा पुत्राणामेकतमो दर्शनव्रजपरस्य रविप्रतिषेधसिद्धान्तोपदेशगुरुगोकुलनाथो नाम ॥ सोऽयं द्वैपायनमुनिसूक्तामृतसागरात्समुद्धृत्य । तर्पयिता जनतायाश्चुलकोत्सेकैः श्रवांसि रसैः ॥ (इति निःक्रा(का)न्तास्सर्वे) ॥ Colophon: सप्तमोऽङ्कः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy